________________
पाइअवि
न्नाणकहाए
भाविणीकम्मरेहाण कहा-५९
॥१६॥
परिणावेइ । इओ य रिउमद्दणनिवो पत्तजोव्वणाए भाविणीतणयाए निमित्तं सर्यवरमंडवं रयावेइ, तत्थ अणेगनरिंदरायकुमार-मंति- मंतितणय–सेटि-सेट्टिपुत्त-सत्थवाहप्पमुहे आमंतिऊण आहवित्था, तइया भिउपुरनरिंदस्स रायपुत्तो रयणचंदो वि चउरंगसेणासहिओ तत्थ आगंतूण सयंवरमंडवं सोहावेसी । रायपुत्ती भाविणी सयलरायमंडलं अइक्कमिऊणं रोहिणी चंदंपिव रयणचंद बरेइ । रिवुमद्दणनरिंदो ताणं विवाहलग्गं काऊणं करमोयणवेलाए गयतुरंगाइबहुदव्वं देई, गमणटूच अणुण्णं यच्छइ । सो रयणचंदो कुमारो भाविणी घेत्तूणं नियनयरं समागओ। एवं सो रयणचंदकुमारो पुवकयसुकयवसेणं संपत्तभिगुपुररज्जो ताहिं तीहिं भज्जाहिं सद्धिं पंचिदियविसयसुहं भुंजमाणो सुहेण कालं गमेइ, एगया सो रयणचंदराओ सुवण्णथालगम्मि अईवसाउअ-सुहासरिसं भोयणं भुंजेइ, तया पवणपबलत्तणेण भोयणभायणे पडतरयरक्खणटुं समीवद्विआ भाविणी वत्थंचलेण भायणं ढंकेइ, तं तारिसं कज्जवावडं पासिऊण सो रयणचंदनरिंदो चिंतिउं पउत्तो-अहो !! एगया एसा इत्थी मं सूलीए आरोवणटुं आदिसित्था, अज्ज एसा मं पाणप्पियं मण्णिऊण मज्झ सरीरम्मि भोयणे य पडंतिं धूलिं पि नेहाउरा निवारिउं इच्छेइ, अहो ! इमा केरिसिं अबत्थं पत्त त्ति विम्हएण तेण हसि । सा भाविणी विम्हियं हसिरं च पियं दतॄणं वियारेइ-एयारिसं विम्हय-हसणं मारिसीणं इत्थीणं सोहेइ किंतु विणा कारणं हसणं पुरिसाणं न घडेइ, 'एत्थ किंचि हेउं सिया' इअ विआरिऊणं सनिब्बंधं नियपिययमं हसणकारणं पुच्छेसी । पियाए अच्चंतदुरग्गहवसेण सो नरिंदो कहेइ–सुंदरंगि ! पिये ! तुं मं अहि जाणेसि । सा वएइ-मज्झ तुं पाणप्पिओ सि, अहं तुम्ह पाणप्पिआ अम्हि । राया कहेइ-मिगलोअणे ! पिययमे ! तुमए जो संबंधो कहिओ, सो उ जयम्मि पसिद्धो च्चिय परंतु अम्हाणं अण्णो वि संबंधो अस्थि, जं च तुं न याणेसि, अहं तं साहेमि-हे हरिण नयणे ! सो अहं कम्मरेहो
॥१६॥
Educon
For Personal & Private Use Only
Lainelibrary.org