SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पाइअवि न्नाणकहाए भाविणीकम्मरेहाण कहा-५९ ॥१६॥ परिणावेइ । इओ य रिउमद्दणनिवो पत्तजोव्वणाए भाविणीतणयाए निमित्तं सर्यवरमंडवं रयावेइ, तत्थ अणेगनरिंदरायकुमार-मंति- मंतितणय–सेटि-सेट्टिपुत्त-सत्थवाहप्पमुहे आमंतिऊण आहवित्था, तइया भिउपुरनरिंदस्स रायपुत्तो रयणचंदो वि चउरंगसेणासहिओ तत्थ आगंतूण सयंवरमंडवं सोहावेसी । रायपुत्ती भाविणी सयलरायमंडलं अइक्कमिऊणं रोहिणी चंदंपिव रयणचंद बरेइ । रिवुमद्दणनरिंदो ताणं विवाहलग्गं काऊणं करमोयणवेलाए गयतुरंगाइबहुदव्वं देई, गमणटूच अणुण्णं यच्छइ । सो रयणचंदो कुमारो भाविणी घेत्तूणं नियनयरं समागओ। एवं सो रयणचंदकुमारो पुवकयसुकयवसेणं संपत्तभिगुपुररज्जो ताहिं तीहिं भज्जाहिं सद्धिं पंचिदियविसयसुहं भुंजमाणो सुहेण कालं गमेइ, एगया सो रयणचंदराओ सुवण्णथालगम्मि अईवसाउअ-सुहासरिसं भोयणं भुंजेइ, तया पवणपबलत्तणेण भोयणभायणे पडतरयरक्खणटुं समीवद्विआ भाविणी वत्थंचलेण भायणं ढंकेइ, तं तारिसं कज्जवावडं पासिऊण सो रयणचंदनरिंदो चिंतिउं पउत्तो-अहो !! एगया एसा इत्थी मं सूलीए आरोवणटुं आदिसित्था, अज्ज एसा मं पाणप्पियं मण्णिऊण मज्झ सरीरम्मि भोयणे य पडंतिं धूलिं पि नेहाउरा निवारिउं इच्छेइ, अहो ! इमा केरिसिं अबत्थं पत्त त्ति विम्हएण तेण हसि । सा भाविणी विम्हियं हसिरं च पियं दतॄणं वियारेइ-एयारिसं विम्हय-हसणं मारिसीणं इत्थीणं सोहेइ किंतु विणा कारणं हसणं पुरिसाणं न घडेइ, 'एत्थ किंचि हेउं सिया' इअ विआरिऊणं सनिब्बंधं नियपिययमं हसणकारणं पुच्छेसी । पियाए अच्चंतदुरग्गहवसेण सो नरिंदो कहेइ–सुंदरंगि ! पिये ! तुं मं अहि जाणेसि । सा वएइ-मज्झ तुं पाणप्पिओ सि, अहं तुम्ह पाणप्पिआ अम्हि । राया कहेइ-मिगलोअणे ! पिययमे ! तुमए जो संबंधो कहिओ, सो उ जयम्मि पसिद्धो च्चिय परंतु अम्हाणं अण्णो वि संबंधो अस्थि, जं च तुं न याणेसि, अहं तं साहेमि-हे हरिण नयणे ! सो अहं कम्मरेहो ॥१६॥ Educon For Personal & Private Use Only Lainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy