________________
पाइअवि
लच्छीसरस्सईदेवीण कहा-१०८
म्नाणकहाए
॥१६३॥
एगया लच्छीए सरस्सईए य विवाओ जाओ। सरस्सईए वुत्तं- 'जयंमि ममच्चिय पहाणत्तणं, जओ मम अंगीकया जणा सब्वत्थ सम्माणं लहेइरे, 'जेण नरवई नियदेसंमि पूइज्जइ पंडिओ य सब्बत्थ' । हे लच्छि ! तुव रूवाई नाणगाईणि, तेसिं 'सिरंसि जइ अहं चिट्ठामि तइया ववहारंमि लाहो होज्ज नन्नहा । अतो अहं चिय महईयमी । तइया लच्छीए भणियं-जं तुमए वुत्तं तं तु कहणमेत्तं, तुमए कास बि सिद्धी न होइ । जेण तए अंगीकया पुरिसा मैय; सयसहस्सदेसेसुं परिभमंति, मए अंगीकयस्स समीवंमि आगच्छेइरे, सेवगव्व पुरओ चिट्रेइरे बुत्तं च
वयवडढा तवोवुडढा, जे य वुड्ढा बहुस्सुया। ते सव्वे धणवुड्ढाणं, दारे चिटुंति किंकरा ॥
अणेगाई पियवयणाई वयंति, विविहकव्वेहिं नियकोसल्लं दावेइरे । तओ सिरिमंता पसन्ना हुवेइरे न अन्नहा । तम्हा तुमए अंगीकया पुरिसा मए अंगीकयस्स सेवगसरिसा हवंति । मयंगीकयस्स दोसा वि गुणत्तण पार्वति । अओ जयंमि अहं चिय महईयमी । जइणसाहुणो विणा पाएण जे जे पुरिसा तुमं सेवेइरे ते वि य ममत्थं चिय । तेसिं हि सत्थब्भासो-सत्थविसारओ होऊणं बहुविं लच्छि पाविस्सं ति सज्झसाहणटें एव । इह लोयंमि बहुयरा बाला तुम अणुसरंति. ते उ ऊसाहरहिया मायपिऊणं भएणं अज्झावगभएण वा । परंतु तुम्ह अणुसरणं तेसिं पियं न होइ । जे केयण वढा तुम अणुसरंति ते वि लज्जाए उयरभरणभयाओ वा, पच्छन्नवित्तीए मए अंगोकयपुरिसस्स पसण्णीकरण, पढेइरे । लोगा वि तेसिं हासं बिहेइर-जओ एयावंते वयंसि पढणद्रं उढिओ एसो, किं पक्कभंडंमि कंठो लग्गइ ? । संसारिणो सब्वे जीवा ममाणुकूला एव संति । तहिं डिंभमेत्ता वि मम रूवं दीणाराइयं दळूणं उल्लसंति हसंति या गहणट्रं कर पसारे
१. शिरसि । २. मदर्थम् । ३. मदगीकृतस्य ।
॥१६॥
lain Education International
For Personas Private Use Only
Naw.jainelibrary.org