SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पाइअवि लच्छीसरस्सईदेवीण कहा-१०८ म्नाणकहाए ॥१६३॥ एगया लच्छीए सरस्सईए य विवाओ जाओ। सरस्सईए वुत्तं- 'जयंमि ममच्चिय पहाणत्तणं, जओ मम अंगीकया जणा सब्वत्थ सम्माणं लहेइरे, 'जेण नरवई नियदेसंमि पूइज्जइ पंडिओ य सब्बत्थ' । हे लच्छि ! तुव रूवाई नाणगाईणि, तेसिं 'सिरंसि जइ अहं चिट्ठामि तइया ववहारंमि लाहो होज्ज नन्नहा । अतो अहं चिय महईयमी । तइया लच्छीए भणियं-जं तुमए वुत्तं तं तु कहणमेत्तं, तुमए कास बि सिद्धी न होइ । जेण तए अंगीकया पुरिसा मैय; सयसहस्सदेसेसुं परिभमंति, मए अंगीकयस्स समीवंमि आगच्छेइरे, सेवगव्व पुरओ चिट्रेइरे बुत्तं च वयवडढा तवोवुडढा, जे य वुड्ढा बहुस्सुया। ते सव्वे धणवुड्ढाणं, दारे चिटुंति किंकरा ॥ अणेगाई पियवयणाई वयंति, विविहकव्वेहिं नियकोसल्लं दावेइरे । तओ सिरिमंता पसन्ना हुवेइरे न अन्नहा । तम्हा तुमए अंगीकया पुरिसा मए अंगीकयस्स सेवगसरिसा हवंति । मयंगीकयस्स दोसा वि गुणत्तण पार्वति । अओ जयंमि अहं चिय महईयमी । जइणसाहुणो विणा पाएण जे जे पुरिसा तुमं सेवेइरे ते वि य ममत्थं चिय । तेसिं हि सत्थब्भासो-सत्थविसारओ होऊणं बहुविं लच्छि पाविस्सं ति सज्झसाहणटें एव । इह लोयंमि बहुयरा बाला तुम अणुसरंति. ते उ ऊसाहरहिया मायपिऊणं भएणं अज्झावगभएण वा । परंतु तुम्ह अणुसरणं तेसिं पियं न होइ । जे केयण वढा तुम अणुसरंति ते वि लज्जाए उयरभरणभयाओ वा, पच्छन्नवित्तीए मए अंगोकयपुरिसस्स पसण्णीकरण, पढेइरे । लोगा वि तेसिं हासं बिहेइर-जओ एयावंते वयंसि पढणद्रं उढिओ एसो, किं पक्कभंडंमि कंठो लग्गइ ? । संसारिणो सब्वे जीवा ममाणुकूला एव संति । तहिं डिंभमेत्ता वि मम रूवं दीणाराइयं दळूणं उल्लसंति हसंति या गहणट्रं कर पसारे १. शिरसि । २. मदर्थम् । ३. मदगीकृतस्य । ॥१६॥ lain Education International For Personas Private Use Only Naw.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy