________________
पाइअवि
मुणिवरदुगस्स कहा-१०५
नाणकहाण
॥१५३॥
च तं आयरिस्सामि । अह सा पहिवयणा तह त्ति पडिसुणिय निबिडकवडुक्कडायारा गिहकवाडाईं दाऊणं बाहिं संठिया । साहू वि कयाणसणो परंमि धम्मझाणमि वस॒तो 'वेहाणसेण विहिणा मरिउं अच्चुयसुरो जाओ । तया पुरंमि वत्ता जाया'इमीए साइ हओ' त्ति, तओ पिउणा हत्थं निब्भच्छिऊणं सा सोमसिरी नियगिहाओ निच्छूढा मग्गे च्चिय पसवदोसाओ निहणं गया। विजयसिरी वि अच्चंतसिणेहवसाओ एगत्थ तावसाणं आसमंमि पव्वज्ज घेत्तणं कंदमूलाई भुंजंती तहिं संठिया । अवरंमि अवसरंमि पुज्वोइयमुणिवरस्स लहुमाया सो सोमदत्तनामो मुणिवरो विहरतो तत्थ संपत्तो तिक्खऽग्गकीलएणं चलणमि विद्धो सो भमिउं अक्खमो तहिं एगपएसंमि ठिओ, तइआ कहवि विजयसिरीए नाओ, मयणानलदज्झमाणहिययाए विविहेहिं पयारेहिं सो खोहिउं पारद्धो, एवं पइक्खणं चिय तीए पावाए खोभिज्जंतस्स सुमरियगुरुवयणस्स तइया गंतुं अचयमाणस्स 'कह स-जीवियं उज्झामि' त्ति चिंतमाणस्स तस्स देसंमि दोण्हं निवाणं बद्धवेराणं तत्थ तक्खणमि महंतं जुद्धं जायं । निवाडियाणेगसुहड-करि-तुरयं पवहतरुहिरपवहं दंसणमेत्ते वि भयजणगं परपक्खसपक्खखयं एयारिसमहासंगामं दणं पडिनियत्तेसु निवेसु गिद्ध-भैल्लुकपमुहेहिं मडएसु खज्जमाणेसुं साहू परिचिंतेइ'मरणकिच्चंमि अवरो उवाओ नत्थि, तो रणंगणंमि ठाऊणं गिद्धपट्ट-मरणं पवज्जामि । एवं विणिच्छिऊणं स महप्पा कहं पि तीए पावाए कंदफलाइनिमित्तं गयाए कयसव्वकायवो सणियं सणियं तेसिं मडयाणं मज्झयारंमि गंतृणं निज्जीवो इव पडिओ, अह दुद्रुसत्तेहिं खद्धो अच्चंतसमाहीए मरिऊणं सो जयंतमि विमाणमि अणुत्तरो सुरो जाओ। एए दुण्णि वि समणवरा तओ माणुसभवं पाविऊणं मोक्ख पाविहिरे । वुत्तं च
१. वैहायसेन-गणे सीनाजी भयंते .. शृगालः। ३. भक्षितः ।
॥१५३॥
JanEducation
For Personal Private Use Only
Mainederary.org