________________
पाइअविन्नाणकहाण;
आलिंगविप्पस्स कहा-८०
॥७६॥
धम्मे दिढयाविसए आलिंगविप्पस्स कहा असीइयमी ॥ ८०॥ विहेयव्वा सया धम्मे, दिढया मुत्तिसाहिगा । इह आलिंगविप्पस, रमणिज्ज नियंसणं ॥८॥
पुरा आलिंगनामो माहणो होत्था । तेण सिरिधम्मघोससूरिणो पासम्मि 'जिणपासायाइविहाणम्मि महापुण्णं होइ, इअ सुयं । एगया सो गुरुं वयासी-भयवं ! लोगा वयंति___ अपुत्तस्स गई नत्थि, सग्गो नेव च नेव य । तम्हा दट्टण पुत्तासं, पच्छा धम्मं चरिस्सइ ॥
गुरुणो साहित्था-संताणं विणा वि सम्ग जणा गच्छंति । संताणे समाणे कयाइ सग्गो होज्जा, सो वि पुण्णपहावाओ चेव । जइ संताणेणेव सग्गो होज्जा तइया सुणी-सुणागाइणो बहुगावच्चा पढमं सग्गं बच्चेज्जा । संताणरहिया वि बहवो सग्गसुहं मुत्तिसुहं पावेइरे । वुत्तं च
बहणि हि सहस्साणि, कुमारबंभयारिणं । सग्गं गयाइं विप्पाण-मकिच्चा कुलसंतई॥
गुरुणा वृत्तं-सिरिउसहदेवस्स जइ सामवण्णा पडिमा कारिजइ तइया अणंतं पुण्णं परमपयगमणुइयं होइ, परं संताणं न होइ । गुरूणं अग्गओ एयं सोचा आलिंगो वयासो-भयवं ! अहं सिरिउसहदेवस्स कसिणवण्णजुयपडिमं कराविस्सं बहुगपुण्णलाहाओ, संताणेण नत्थि मम पयोयणं । संताणे समाणे बि रावण-सिरिकिण्ह-दुज्जोहण-बंभदत्त-चक्कवट्टिपमुहा बहवो निरयं गच्छित्था । अओ हं सिरिउसहदेवपडिमं सामवण्णं कारविस्सं । तओ तेण संताणाभावं वियाणिऊण वि सिरिउसहदेवपडिमा सामवण्णा कराविया पइट्टाविया य स-कारियभब्वपासा
१. पुत्रास्यम्
॥७६||
Jain Education La
For Personal Private Use Only
Liainerbrary.org