SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ । तेणं समएणं अरदा अरिघ्नेमी जे से वासाणं चनचे मासे सत्तमे पके–कत्तिबहुले, तस्स णं कत्तियबहुलस्स बारसीपरके णं अपराजिआठ महाविमाणा बत्तीससागरोवमहिा अणंतरं चयं चश्त्ता इदेव जंबुद्दीवे दीवे नारदे वासे 'सोरियपुरे' नयरे 'समुविजयस्स' रमो नारिआए सिवाएं देवीए पुवरत्तावरत्तकालसमयंसि जाव चित्तादिं गन्नताए वकंते, सत्वं तदेव सुमिणदंसण-दविणसंहरणाश्यं श्च नाणियत्वं ॥१७॥ । तेणं कालेणं तेणं समएणं अरदा अरिहनेमी जे से वासाणं पढमे मासे उच्चे परके . सावणसुथे, तस्स णं सावणसुधस्स पंचमीपरके णं नवएदं मासाणं बहुपडिपुष्माणं जाव चित्ताहिं नरकत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ जम्मणं समुद्दविजयानिलावेणं नेयत्वं, जाव तं होन णं कुमारे ‘अरिम्नेमी' नामेणं ॥१७॥ अरदा अरिहनेमी दरके जाव तिमि वाससयाइं कुमारे अगारवासमज्के वसित्ता णं, १ सिवादेवीए; Join Education Intemational For Private Personal use only
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy