________________
कल्प
बारसो.
॥३३॥
तस्स णं नगवंतस्स नो एवं नव ॥ ११७ ॥ से णं जगवं वासावासं वऊं अह गिम्दहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे, समतिण
मणि-खेछु-कंचणे, समउकसुदे, इहलोग-परलोगअप्पडिबछे, जीवियमरणे अ निरव* कंखे, संसारपारगामी, कम्मसत्तुनिग्घायणछाए अनुहिए एवं च णं विरद ॥११॥ *तस्स णं जगवंतस्स अणुत्तरेणं नाणणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं,
अणुत्तरेणं आलएणं, अणुत्तरेणं विदारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अजवेणं, अणुत्तरेणं महवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुहीए, अणुत्तरेणं सच्च-संजम-तव-सुचरिअ-सोवचिअफलनिवाणमग्गेणं, अप्पाणं नावेमाणस्स ज्वालस संवबराइं विश्कताइं तेरसमस्स
१ समसुहदुरके (क० कि०, क० सु०). २ मरणा ( क० कि० )
॥३३॥
Jain Education internations
For Private Personal Use Only