SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जयसई पजति ॥ १० ॥ पुविंपिणं समणस्स नगवढं महावीरस्स माणुस्सगाउँ गिदबधम्मा अणुत्तरे आनोइए अप्पडिवाई नाणदंसणे दुबा, तएणं समणे नगवं महावीरे तेणं अणुत्तरेणं आनोइएणं नाणदंसणेणं अप्पणो निस्कमणकालं आलोएइ आनोश्ता चिच्चा हिरम, चिच्चा सुवम, चिच्चा धणं, चिच्चा रऊं, चिच्चा रहं, एवं बलं वाहणं कोसं कुहागारं, चिच्चा पुरं, चिच्चा अंतेजरं, चिच्चा जणवयं, चिच्चा विपुलधणकणग-रयण-मणि-मुत्तिय-संख-सिल-प्पवाल-रत्तरयणमाश्यं संतसारसावश्ऊं,विद्यड्डश्त्ता, विगोवश्त्ता, दाणं दायारेदिं परिनाश्त्ता दाणं दाश्याणं परिनाश्ता ॥११०॥ तेणं । कालेणं तेणं समएणं समणे जगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे परकेमग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपरके णं पाईणगामिणीए गयाए पोरिसीए अनिनिविट्टाए पमाणपत्ताए सुवए णं दिवसे णं, विजए णं मुहुत्ते णं, चंदप्पनाए Jain Educato ForPrivate LPersonal use Only Aliainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy