SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कल्प ॥श्न॥ वतंसि समाणंसि इमेयारूवे अनलिए चिंतिए जाव समुप्पजिला-जप्पनिइं च णं । बारसो. अम्दं एस दारए कुचिंसि गप्नत्ताए वकंते, तप्पनिइं च णं अम्हे हिरमेणं वड्डामो सुवमेणं धणेणं धरमेणं रोणं रहेणं जाव सावश्कोणं पीसक्कारेणं अश्व अईव अनिवड्डामो, सामंतरायाणो वसमागया य, तं जया णं अम्दं एस दारए जाए नविस्सइ, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुमं गुणनिप्फन्नं नामधिकं करिस्सामो वइमाणु'त्ति ॥ ता अऊ अम्द मणोरदसंपत्ती जाया, तं होन णं अम्दं कुमारे 'वमाणे' नामेणं ॥२०५॥ समणे नगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिजा एवमादिऊंति, तंजहा-अम्मापिठसंतिए 'वइमाणे,' सहसमुश्आए 'समणे,' अयले जयन्नेरवाणं परीसहोवसग्गाणं खंतिखमे पडिमाण पालगे' धीमं अरश्रइसके | दविए वीरिअसंपन्ने देवेहिं से नाम कयं 'समणे जगवं महावीरे' ॥१०६॥ १ पालए. ॥श्॥ For Private & Personal use only
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy