________________
कल्प०
॥२३॥
सम्म पडिलर, ॥ ६ ॥ पडिचित्ता सिनेणं रमा अन्नणुन्नाया समाणी नाणामणि- बारसो. रयणन्नत्तिचित्ताओ नदासणाओ अप्ठेश, अनहित्ता अतुरिअं अचवलं असंनंताए * अविलंबिआए रायहंससरिसीए गईए जेणेव सए नवणे तेणेव नवागवइ, नवागवित्ता ।
सयं नवणं अणुपविछा ॥ ७ ॥ जप्पनिइं च णं समणे जगवं महावीरे तंसि नायकुलंसि साहरिए, तप्पनिइं च णं बहवे वेसमणकुंमधारिणो तिरियजनगा देवा सक्कवयणेणं से जाइं इमाइं पुरापोराणाई महानिहाणाइं नवंति, तंजहा-पहीणसामिआई पदीणसेनाइं पहीणगुत्तागारा, नचिन्नसामिाई नचिन्नसेनआईनचिन्नगुत्तागाराई, गामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाह-सन्निवेसेसु, सिंघाडएसुवा, तिएसु वा, चनक्केसु वा, चच्चरेसु वा, चनम्मुदेसु वा, महापदेसु वा, गामहा|णेसु वा, नगरहाणेसु वा, गामणिमेणेसु वा, नगरनिश्मणेसु वा, आव
१ रायकुलंसि; २ गृहजलप्रवाहवाचो देश्यः शब्दः
॥२३॥
Jain Education
For Private
Personal use only