________________
निसीयंति ॥ ६॥ तएणं सिझचे खत्तिए तिसलं खत्तियाणिं जवणिअंतरियं ठगवेइ,
गवित्ता पुप्फफलपडिपुरमहले परेणं विणएणं ते सुविणलरकणपाढए एवं वयासी ॥६॥ एवं खलु देवाणुप्पिया ! अऊ तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा * ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडि
बुझा ॥ ७० ॥ तंजहा-'गयवसह'गाहा, तं एएसिं चनद्दसएदं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फल वित्तिविसेसे नविरस ? ॥ १॥ तएणं ते सुमिणलकणपाढगा सिश्चस्स खत्तियस्स अंतिए एयमहं सोचा निसम्म हस्तुछ जावयदियया, ते सुमिणे ओगिएदंति, ओगिएिदत्ता ईहं अणुपविसंति, अणुपविसित्ता * अन्नमन्नेणं सहिं संचालिंति, संचालित्ता तसिं सुमिणाणं समा गहिअठा पुचिअठा _१ संलावंति (क० कि० )
Jain Education
For Private
Personal use only