________________
कस्प०
वारसा.
॥१
॥
महरिह-निनणोवचिअ-मिसिमिसिंत-विरश्अ-सुसिलिष्ठ-विसि-लठ-आविध्वीरवलए, किंबहुणा? कप्परुकए विव अलंकिअविजूसिए नरिंदे, सकोरिटमटलदामेणं उत्तेणं धरिऊमाणेणं सेअवरचामराहिं नदुव्वमाणीहिं मंगलजयसद्दकयालोए अणेगगणनायगदमनायग-राईसर-तलवर-माइंबिअ-कोडंबिअ-मंति-महामंति-गणग-दोवारिय-अमच्च-पीढमद्द-नगर-निगम-सिमि-सेणावश्-सबवाह-दूअ-संधिवाल सहिं संपरिखुडे धवलमहामेहनिग्गए श्व गहगणदिप्पंतरिकतारागणाण मज्के ससिव्व पिअदंसणे नरवई नरिंदे नरवसहे नरसीहे अग्नदिअरायतेअलबीए दिप्पमाणे मजणघराओ पडिनिस्कम॥६॥ मजाणघराओ पडिनिस्कमित्ता जेणेव बाहिरिआ उवहाणसाला तेणेव जवागढइ, उवाबित्तासीदासणंसि पुरवानिमुहे निसीअइ, निसीइत्ता अप्पणो उत्तरपुरबिमे दिसीनाए अहनदासणाइंसेअवबपञ्चुचयाइंसिवयकयमगलोवयाराइंरयावे,रयावित्ता अप्पणो
१ एगावलि पिणद्धे इत्यादि (क० कि० )
॥रा
JainEducation international
For Private
Personal use only
waaainelorery.org