________________
|आए सिघाए दिखाए देवगईए, तिरिच्प्रमसंखिजाणं दीवसमुद्दाणं मज्छंमज्जेणं जो - एसयसादस्सिएहिं विग्गदेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोदम्मे कप्पे सोदम्मवडिंसर विमाणे सक्कंसि सीदासांसि सक्के देविंदे देवराया, तेणामेव जवागच्चइ, जवागवित्ता सक्क्स्स देविंदस्स देवरन्नो एप्रमाण तिच्यं खिप्पामेव पञ्चप्पिइ ॥ २८ ॥ तेां काले तेणं समएणं समणे जगवं मदावीरे तिन्नाणोवगए प्रावि हुच्चा, |तंजदा - सादरिजिस्सामि त्ति जाणइ, सादरिक्रमाणे न जाणइ, सादरिए मि त्ति जाइ ॥ २९ ॥ तेां कालेां तेणं समएणं समणे जगवं महावीरे जे से वासाणं तच्चे मासे पंचमे परके सो बहुले, तस्स एणं आसोच्अबदुलस्स तेरसी परके एां बासी इराईदिएदिं विश्क्तेदिं तेसी इमस्स राईदिप्रस्स अंतरा वट्टमाणे दिया कंपणं देवेां दरि
१ वट्टमाणस्स क०सु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org