________________
कल्प
बारसो.
॥७॥
खत्तियकुंग्गामे नयरे नायाणं खत्तियाणं सिश्चस्स खत्तियस्स कासवगुत्तम्स नारियाए तिसलाए खत्तियाणीए वासिसगुत्ताए कुडिसि गप्नत्ताए सादरादि, जे वि अणं से . तिसलाए खत्तियाणीए गन्ने तं पित्र णं देवाणंदाए मादणीए जालंधरसगुत्ताए कुचिंसि | गप्नत्ताए सादरादि, सादरित्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पिणादि ॥३५॥ तएणं से दरिणेगमेसी 'अग्गाणीयादिवई देवे सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे हछे । जाव-दयहियए करयल-जाव तिकट्टु “जं देवो आणवेश्” त्ति आणाए विणएणं वयणं । पडिसुणे, पडिसणित्ता उत्तरपुरविमं दिसीनागं अवक्कम, अवक्कमित्ता वेनविअसमुग्याएणं समोदणइ, वेनविअसमुग्घाएणं समोदणित्ता संखिजाइं जोअणाइं दं निसिरइ, तंजदा,-'रयणाणं वइराणं वेरुविणं 'लोदिअकाणं 'मसारगलाणं हंसगनाणं "पुलयाणं सोगंधियाणं 'जोइरसाणं "अंजणाणं "अंजणपुखयाणं जायरूवाणं १ पायताणीया०
**88XXXXRRRRRRRI
॥
॥
X
For Private
Personal Use Only