________________
कटप०
॥६
॥
कुलसुवा, आयाइंसु वा, आयाति वा, आयाइरसंति वा, कुछिसि गन्नत्ताए वक्रमिंसु. बारसो. वा वक्कंमति वा वकंमिस्संति वा, नो चेव णं जोणीजम्मणनिरकमणेणं निकमिंसु वा । निकमंति वा निकमिस्संति वा ॥१७॥ अयं च णं समणे जगवं महावीरे जंबुद्दीवे दीवे । जारदे वासे मादणकुंमग्गामे नयरे उसनदत्तस्स मादणस्स कोडालसगुत्तस्स नारियाए देवाणंदाए मादणीए जालंधरसगुत्ताए कुडिसि गलत्ताए वक्रते ॥१॥ तं जीअमेअं तीअ-पचुप्पन्न-मणागयाणं सक्काणं देविंदाणं देवरायाणं, अरदंते जगवंते तदप्पगारेहिंतो
अंतकुलेदितो पंतकुलेटिंतो तुडकुलेटिंतो दरिदकुलेदितो निकागकुलेहिंतो किवण। कुलेदितो मादणकुलेदितो तहप्पगारेसु उग्गकुलेसु वा नागकुलेसु वा रायन्नकुलेसु वा नायखत्तिय-हरिवंसकुलसु वा अन्नयरेसु वा तदप्पगारेसु विसुक्ष्जाश्कुलवंसेसुवा' सादरावित्तए, तं सेयं खलु ममवि समणं लगवं महावीरं चरमतिबयरं पुषतिबयरनिदि;
१ जाव रजसिरिं कारेमाणेसु पालेमाणेसु.
****RRRRRRRRRRRRRRRRRRRRRRE
॥६॥
Jain Education International
For Private
Personal Use Only
ainelibrary.org