________________
38E%ERRESTERERRRREERIERREENSENSE
उवायणावित्तए। अजेणं खुरमुंडेण वा बुक्कसिरएण वा दोश्यत्वं सिया।पस्किया आरोवणा मासिए खुरमुंडे, अक्ष्मासिए कत्तरिमुंडे, बम्मासिए लोए, संवचरिए वा थेरकप्पे ॥५॥ वासावासं पजोसवियाणं नो कप्पक्ष निग्गंथाण वा निग्गंथीण वा परं पङोसवणा अदिगरणं वश्त्तए, जे णं निग्गंयो वा निग्गंथी वा परंपजोसवणा अदिगरणं वयश्, से णं 'अकप्पेणं अजो! वयसीति, वत्तवे सिया, जेणं निग्गंथो वा निग्गंथी वा परं पङोसवणा अदिगरणं वय, सेणं निहियवे सिया॥५॥वासावासं पङोसवियाणं इह खलु । निग्गंथाण वा निग्गंधीण वा अऊव करकडे कडए विग्गदे समुप्पजिबा, सेहे राणियं खामिजा, राणिएवि सेहं खामिझा (ग्रं० १२००) खमियत्वं खमावियत्वं उवसमियत्वं जवसमावियत्वं समुश्संपुत्रणाबद्दलणं होयत्वं । जो उवसमइ तस्स अनि आराहणा, जो न उवसम तस्स नचि आरादणा, तम्दा अप्पणा चेव उवसमियवं, से किमाहुते जवसमसारं खु सामम॥णावासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा त नवस्सया
For Private Personal Use Only