________________
कल्प०
॥ ५४ ॥
*******
******
तेहिंतो तब णं तेरासिया निग्गया । येरेहिंतो एां उत्तरब लिस्सदेर्दितो तब एां उत्तरब - | तिस्सदे नामं गणे निग्गए-तस्स एणं इमाउं चत्तारि साहा एवमादिति, तंजदा - कोसंबिया (१), सोईत्तिया (२), कोळंबा (३), चंदनागरी (४) ॥ येरस्सां असु बिस्स वासिष्ठसगुत्तस्स इमे ज्वालस थेरा अंतेवासी प्रदावच्चा अजिमाया दुवा, तंजदा- "थेरे प्र प्रकरोदा (१) नद्दजसे (२) य कामिड्डी (४) । सुप्रिय (५) सुप्प किबु -हे (६) रकिय (1) तद रोदगुत्ते (G) ॥ १ ॥ इसिगुत्ते (ए) सिरिगुत्ते (१०) गणी अ बने (११) गणी य तद सोमें (१२) । दस दो प्र गणदरा खलु, एए सीसा सुदच्चिस्स ॥ २ ॥ येरेदितो एां प्रकरोदणेदितो एां कासवगुत्तेदितो णं तच णं उद्देदगणे नामं गणे निग्गए, तस्सिमार्ज चत्तारि सादार्ज निग्गयाउ, बच्च कुलाई एवमादिति । से किं तं सदा ? सादा एवमादिति, तंजदा - उडुंब रितिया (१), मासपूरिया (२), मइपत्तिया (३), पुसपत्तिया ४, से तं १ मुत्तिवत्ति (क० कि० )
Jain Education2tional
For Private & Personal Use Only
बारसो.
॥ ५४ ॥
ww.jainelibrary.org