________________
कल्प
॥४
॥
सिप्पसयं च कम्माणं, तिन्निवि पयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रऊसए अनि- बारसो. सिंचइ, अनिसिंचिंत्ता पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं शाहिं जाव वग्गूहिं, सेसं तं चेव सर्व जाणिअवं, जाव दाणं दाइआणं परिनाइत्ता जे से गिम्हाणं| पढमे मासे पढमे परके-चित्तबहुले, तस्स णं चित्तबहुलस्स अहमीपरके एणं दिवसस्स . पनिमे नागे सुदंसणाए सीयाए सदेवमणुासुराए परिसाए समणुगम्ममाणमग्गे जाव । विणीयं रायहाणि मज्जंमज्जेणं णिग्गबइ, णिग्गचित्ता जेणेव सिचवणे उजाणे जेणेव । असोगवरपायवे तेणेव उवागवइ, उवागचित्ता असोगवरपायवस्स जाव सयमेव चउमु
अं लोअं करेइ, करित्ता उठेणं नत्तेणं अपाणएणं आसाढाहिं नस्कत्तेणं जोगमुवागए णं जग्गाणं जोगाणं राइमाणं खत्तियाणं च चनहिं पुरिससहस्सेहिं सहिं एगं देवदूसमादाय मुंझे नवित्ता अगारा अणगारियं पवइए ॥११॥ उसने णं अरहा।
॥४
॥
lainEducad
For Private
Personal use only