SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ कल्प० चनादं वेआणं सारए वारए धारए,सडंगवी,सहितविसारए, संखाणे सिरकाणे सिरका बारसो. कप्पे वागरणे बंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंनएणएसु परिवायएसु नएम सुपरिनिहिए आविजविस्स॥॥ तं राला णं तुमे देवाणुप्पिए! सुमिणा दिछा, जाव। आरुग्ग-तुहिन्दीदानय-मंगलकल्लाणकारगाणं तुमे देवाणुप्पिए! सुमिणा दिहत्ति कट्ट जुजो जुजो अणुवृहश॥१०॥तएणं सा देवाणंदा माहणीउसनदत्तस्स माहणस्स अंतिए । * एअमठं सुच्चा निसम्म दस्तु: जाव दियया, करयलपरिग्गहियं दसनदं सिरसावत्तं मत्रए अंजलिं कट्ट नसनदत्तं मादणं एवं वयास॥१॥एवमेयं देवाणुप्पिा ! तहमयं देवात्तप्पि आ! अवितहमेयं देवाणुप्पिा ! असंदिइमेयं देवाणुप्पिा ! इलियमेअं देवाणुप्पिा ! |पडिविअमेअं देवाणुप्पिा ! इचियपडिठियमेअं देवाणुप्पिा ! सच्चे णं एस . अठे, से जहेयं तुम्ने वयह त्ति कट्ठ ते सुमिणे सम्म पडिबइ, पडिचित्ता उसनदत्तेणं । ॥३॥ For Private Personal use only www.jainelibrary.org
SR No.600160
Book TitleKalpasutra Moolpath
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherBhimsinh Manek Shravak Mumbai
Publication Year1927
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy