________________
कल्प०
चनादं वेआणं सारए वारए धारए,सडंगवी,सहितविसारए, संखाणे सिरकाणे सिरका बारसो. कप्पे वागरणे बंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंनएणएसु परिवायएसु नएम सुपरिनिहिए आविजविस्स॥॥ तं राला णं तुमे देवाणुप्पिए! सुमिणा दिछा, जाव। आरुग्ग-तुहिन्दीदानय-मंगलकल्लाणकारगाणं तुमे देवाणुप्पिए! सुमिणा दिहत्ति कट्ट
जुजो जुजो अणुवृहश॥१०॥तएणं सा देवाणंदा माहणीउसनदत्तस्स माहणस्स अंतिए । * एअमठं सुच्चा निसम्म दस्तु: जाव दियया, करयलपरिग्गहियं दसनदं सिरसावत्तं मत्रए
अंजलिं कट्ट नसनदत्तं मादणं एवं वयास॥१॥एवमेयं देवाणुप्पिा ! तहमयं देवात्तप्पि
आ! अवितहमेयं देवाणुप्पिा ! असंदिइमेयं देवाणुप्पिा ! इलियमेअं देवाणुप्पिा ! |पडिविअमेअं देवाणुप्पिा ! इचियपडिठियमेअं देवाणुप्पिा ! सच्चे णं एस . अठे, से जहेयं तुम्ने वयह त्ति कट्ठ ते सुमिणे सम्म पडिबइ, पडिचित्ता उसनदत्तेणं ।
॥३॥
For Private Personal use only
www.jainelibrary.org