________________
तपोरत्नमहोदधि
।। ९४० ।।
Jain Education Internat
१० श्री शतकीर्तये नमः । १३ श्री निष्कषायनाथाय नमः | १६ श्री चित्रगुप्ताय नमः । १९ श्री यशोधरनाथाय नमः । २२ श्री देवनाथाय नमः |
१ श्री सीमंधरस्वामिने नमः ।
४ श्री सुबाहुजिनाय नमः । ७ श्री ऋषभाननाय नमः ।
१० श्री विशालनाथाय नमः | १३ श्री चन्द्रवाहवे नमः । ।
१६ श्री नेमिप्रभवे नमः ।
१९ श्री देवजसाजिनाय नमः ।
११ श्री सुव्रतनाथाय नमः । १४ श्री निष्पुलाकनाथाय नमः | १७ श्री समाधिनाथाय नमः | २० श्री विजयनाथाय नमः | २३ श्री अनन्तवीर्यनाथाय नमः ।
. विहरमान वीश जिन नाम.
·
२ श्री युगन्धरस्वामिने नमः ।
५ श्री सुजातजिनाय नमः । ८ श्री अनन्तवीर्याय नमः ।
११ श्री वज्रधराय नमः । १४ श्री भुजंगनाथाय नमः | १७ श्री वीरसेननाथाय नमः । २० श्री अजितवीर्याय नमः ।
For Private & Personal Use Only
१२ श्री अममनाथाय नमः । १५ श्री निर्ममनाथाय नमः | १८ श्री संवरनाथाय नमः | २१ श्री मल्लनाथाय नमः | २४ श्री भद्रनाथाय नमः ।
३ श्री बाहुजिनाय नमः । ६ श्री स्वयंप्रभवे नमः | ९ श्री सुरप्रभाय नमः । १२ श्री चंद्राननजिनाय नमः | १५ श्री ईश्वरनाथाय नमः १८ श्री महाभद्राय नमः ।
PUREAG
छन्नु जिननी ओळी तप
॥ १४० ॥
ww.jainelibrary.org