SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ मा प्रतिक्र० वृत्ति ॥१२॥ वर्त्तत इत्यादि भणित्वा धर्मकथायां पर्षद्रेत्ता २७ अनुत्थितायामेव गुरुधर्मकथापर्षदि द्वितीयतृतीयवारं अहं कथां कथयामीति तिष्ठ त्वं तावदिति वक्ता, स्वयं कथयिता २८ तथैतस्य सूत्रस्यायमप्यर्थ इति गुरुकथितार्थविकल्पयिता २९ गुरुशय्यासंस्तारकादेः पादेन संघट्टयिता ३० गुरुशय्यासंस्तारके स्थाननिषदनशयनादिकर्ता ३१ उच्चासने स्थाननिषदनशयनकर्ता ३२ समानासने चैतत्कर्ता ३३ एतात्रयस्त्रिंशदाशातनाः । अथवा सूत्रोक्ता एव त्रयस्त्रिंशदाशातनास्तद्यथा अर्हतामाशातनयेत्यादि यावन्न स्वाध्यायितमिति । तत्संग्रहश्चायं “ अरहन्ताणं १ सिद्धा २ यरिय ३ उवज्झाय ४ साहु ५ साहुणिणंद। सावयव ।७ साविय । ८ देवा ९ देवी १० इहलोय ११ परलोए १२ ॥ १॥ केवलिपणीयधम्मे १३ । सदेवमणुयासुरे य लोगम्मि १४ । तह सव्वपाणभूयजीवसत्ताण १५ काल १६ सुए १७॥२॥ सुयदेवयाइ १८ तत्तो वायणायरियस्स १९ अउणुवीसइमी वाविद्धाई चोदस्स तेत्तीसासायणा सोत्ता ॥ ३ ॥" तत्र न. सन्त्यर्हन्तो जानन्तो वा किमिति भुञ्जते भोगानित्यादिजल्पन्नऽर्हतामाशातनां कुरुते । तथा न सन्ति सिद्धा इत्यादि जल्पंस्तथाचार्यो लघुरकुलीनो दुर्मेधा अल्पलब्धिक इत्यादि । एवमुपाध्यायेऽपि वदन् । तथा साधुसाध्वीविषयेप्यसमयज्ञः किञ्चिदपवदन् श्रावकश्राविकाविषये तु ज्ञातजैनधर्मा अपि न विरतिं प्रतिपन्नाः कथमेते धन्या उच्यन्ते इति वदन् । देवदेवीविषये त्वविरता एते कामप्रसक्ताः सामध्ये सत्यपि तीर्थोन्नत्यकर्त्तार इत्यादि । इहलोकपरलोकयोस्तु वितथप्ररूपणया आशातना । केवलिप्रज्ञप्तधर्मस्य तु प्राकृतभाषासंबद्धमित्यादिवचनात्मिकया वितथपरूपणया। सदेवमनुजादिलोकस्य सर्वप्राणिभूतजीवसत्त्वानामाशातनयेति तत्र प्राणिनो द्वीन्द्रियादयो व्यक्तीच्छासनिश्वा- साः, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि पृथिव्यादयो जीवन्तीति जीवा आयुःकर्माणो भवयुक्ताःसर्व एवेत्यर्थः, सत्त्वाः सांसारिकसं-IN सारातीतभेदा एकाथिका वा ध्वनयो नानादेशजविनेयानुग्रहार्थमुपात्ता इति आशातना तु वितथप्ररूपणादिना एव तथाधष्ठमात्रो द्वीन्द्रि-17 ॥१२॥ Jain Education a l For Private & Personel Use Only Mw.jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy