________________
प्रधि ॥ ९८ ॥ मणिमौक्तिकजालेनालङ्कृतं किङ्किणीयुतम् । नानारत्नमणिवर्णघण्टिकाजालवेष्टितम् ॥ ९९ ॥ सर्वर्नुजप्रसूनस्रपूजितं रविबिम्बवत् । दीपं द्वादशभम्भादितर्यध्वनिनिषेवितम् ॥ ३०॥ अनेकदिव्यवादिनिर्घोषैः पूरिताम्बरम् । सदा नमास्थितं यक्षसहस्रपरिवारितम ॥१॥ चतुर्भिः कलापकं ॥ अमोघशक्तिकं तच, खेचरक्ष्माचरादिषु । विना सगोत्रं सर्वेषु, वैरिषु प्रोत्कटेष्वपि ॥२॥ पाताले वा पयोधौ वा, वज्रकोष्ठे स्थितस्य वा । रिपोः शीर्ष छिनत्येतच्चक्रिमुक्तं चिरादपि ॥३॥ अकृत्वा तच्छिरश्छेदं, न कदापि निवर्तते । मासैबहुभिरब्दा , तं हत्वैवैति चक्रिणम् ॥४॥ नामोत्यवसरं यावत्तावत्तदनुशात्रवम् । इव श्येनोऽनुशकुनि, बम्भ्रमीति दिवानिशम् ॥५॥ इति चक्ररत्नं ॥ स्याहण्डरत्नं सर्वत्राव्याहतं वज्रनिर्मितम् । स्फुरद्रनमयैर्दीप्रं, पञ्चभिः पर्वभिः शुभैः॥६॥ पथि संचरतश्चक्रिसैन्यस्य सुखहेतवे । क्षुद्राद्रिगोपाषाणविषमक्ष्मोपमईकम् ॥७॥ युग्मं ॥ प्रयोजनविशेषेण, प्रयुक्तं स्वामिना च तत् । सहस्रयोजनोद्विद्धं, कुर्यात्खातं भुवि द्रुतम् ॥८॥ पारखाऽष्टापदस्याद्रेर्यथा सगरनन्दनः। सहस्रयोजनोद्विद्धा, दण्डरत्नेन निर्मिता ॥९॥ भेदनं शत्रुसैन्यानां, कुलिशं भूभृतामिव । नदेवतिर्यगुत्पन्नाशेषोपद्रवजिच्च तत् ॥१०॥ ज्वलनप्रभनागेन्द्रात्सगरस्याङ्गजन्मनाम् ।। योऽभूदुपद्रवः सत्यप्यस्मिन् स त्वनुपक्रमः ॥११॥ ध्वंसः सोपक्रमस्यैवोपद्रवस्य भवेदितः । इतरस्तु भवत्येव,
१ आदौ तावत् ते सुताश्चक्रिणस्तथापि दण्डेन खातकरणं तत्सामर्थेन, उपद्रवस्याशान्तिस्तु न सन्निधौ चक्री न च तेन तदर्थ | तत् प्रयुक्तं च ।
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org