SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पञ्चदशशतीयां शुद्धा प्रतिं यथाविधि संस्कृत्य मुद्रितमेतद्भव्यकरकमले समप्यते । यद्यपि गौर्जरीयमुद्रणेऽक्षरस्थापकशोधकमद्रणयन्त्रादीनामव्यवस्थया अस्मदृष्टिमतिमान्यतया स्खलना विद्यते तथापि समादधिष्यन्ते सज्जनाः सहजनिर्मलस्वान्ता अनुग्रहधियेत्याकाङ्क्षा|ऽस्माकं श्रमणसङ्कगुणकाइक्षितया । उद्धारकभाण्डागारव्यवस्थाया इतिवृत्तं प्रसिद्धतममिति कर्तुः संवत्सरादि जैनधर्मप्राचीनेतिहासे मुद्रितपूर्वमिति च नोद्यम्यतेऽफलप्रयत्नप्रोज्झनपरैरिति शम् । विक्रमसंवत् १९७२ पौषशुक्लपञ्चमीसूर्यवासरे, कर्पटवाणिज्ये (कपडवळे ) लिखितं आनन्दसागरैः Jain Education For Private & Personel Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy