________________
तदा ताभ्यामाकर्ण्य चरितं निजम् । वैराग्येन गृहीतानि, व्रतानि गृहमेधिनाम् ॥ ३ ॥ मुनीनां भक्तिरावाभ्यां , म. का. ॥९२॥
सदा कार्या विशेषतः । इति चाभिग्रहोऽग्राहि, पार्श्वे केवलिनो गुरोः ॥ ४ ॥ अन्ये केऽपि तदा भव्या, बभूवुः संयमोद्यताः । श्राद्धधर्मोद्यताः केऽपि, शेषा भद्रकचेतसः ॥ ५॥ निजापत्यचरित्रं तौ, श्रुत्वा द्वावपि भूपती । जातौ । संसारभीतान्तःकरणौ चरणोद्यतौ ॥ ६॥ ऊचतुश्च प्रभो ! कृत्वा, स्वस्वराज्यस्य चिन्तनम् । दीक्षामावां गृहीष्यावः,
सत्वरं भवदन्तिके ॥७॥ मा काट प्रतिबन्धं भो, इत्युक्ते गुरुणाऽथ तौ । नत्वाऽगातां पुरं स्वं स्वं, राज्यचिन्तां च चक्रतुः । on८॥ महाबलकुमाराय, सूरपालेन भूभुजा । पृथ्वीस्थानपुरैश्वर्य, दत्तं तत्रैव तस्थुषा ॥९॥ महाबलसुतस्तस्मिन्, राजा
शतबलाभिधः । बालोऽपि स्थापितो द्रङ्गे, सागरतिलकाभिधे ॥ ७१० ॥ श्रीवीरधवलेनापि, राज्ञा तत्रैव तस्थुषा । सुतोऽथ मलयकेतुर्निजे राज्ये नृपः कृतः॥११॥ ततो द्वावपि राजानौ स्वस्वभार्यासमन्वितौ । तस्य केवलिनः पार्थे, तौ गृह्णीतः स्म । संयम् ॥ १२॥ कतिचिदिवसांस्तत्र, स्थित्वाऽन्यत्र महीतले । विजहार गुरुस्ताभ्यां, राजर्षिभ्यां समन्वितः ॥ १३ ॥ ॥ ९२ । तप्त्वा सर्वेऽपि ते तीव्र, तपो गत्वा सुरालयम् । महाविदेहक्षेत्रे च, सिद्धिं यास्यन्त्यकर्मकाः ॥ १४ ॥ अथो मलयकेतू . राट्, समापृच्छय महाबलम् । स्वसारं सुन्दरीं चापि, जगाम निजपत्तनम् ॥ १५ ॥ पुरे सागरतिलके, मुक्त्वा
Jain Educational
For Private Personal Use Only
w.anelorary.org