________________
सैन्याद् विज्ञपयत्यदः ॥३६॥ युग्मम् । युष्मत्प्रसादतोऽत्रैव, प्राप्तराज्यपरिग्रहः । दर्शिताऽऽत्मीयदोर्दण्डवीर्यः पूज्यमनोमुदे ॥३७॥ अकुण्ठोत्कण्ठया तातपादानां सुचिरादहम् । सुकृतेन मिलन्नस्मि, विषादो वां ततः कथम् ?॥३८॥ युग्मम्।। इति विज्ञातलेखार्थाः, सर्वे ते राजसैनिकाः । प्रमोदमेदुरस्वान्ताः, बभूवुस्तत्क्षणादपि ॥ ३९ ॥ अहो विधेः प्रस.. नत्वमहो पुण्यानि नोऽधुना । यत्प्रियासहितो वत्सो, मिलिष्यति महाबलः ॥ ५४० ॥ निर्गता नरकादद्य, वयमचैव जीविताः । अस्माकमद्य चैतन्यमद्य चोन्मीलिता दृशः ॥ ४१ ॥ जल्पन्निति समं वीरधवलेन महीभुजा ।। सूरपालो महाराजोऽभिययौ तं महाबलम् ॥ ४२ ॥ सिद्धराजोऽपि संवीक्ष्यागच्छन्तौ तौ गुरू ततः । जगामाभिमुखं । मक्षु, निस्सीमविनयान्वितः ॥ ४३ ॥ त्रयोऽपि मिलितास्तेऽथ, वैरिभावे गतेऽखिले । अन्तरस्थे हृते बन्धे, प्रवाहाः । पयसामिव ॥ ४४ ॥ मिथः प्रकाशितः स्नेहो, बाष्पाविलविलोचनैः। तैः स कोऽपि न यो वक्तुं, शक्यते निपुणैरपि । ॥ ४५ ॥ ततस्तौ सिद्धराजेन, निजं द्रङ्गं प्रवेशितौ । नृपौ स्वस्वपरीवारयुतौ नीतौ नृपालये ॥ ४६ ॥ रुदती दुःखसंस्मृत्या, राज्ञी मलयसुन्दरी । बहुधाऽऽलापिता तत्र, श्वशुरप्रमुखैर्जनैः॥ ४७ ॥ कारिताः सिद्धराजेन, भोजनादिक्रियास्ततः। ते सर्वे निवृता जाता, जनकश्वशुरादयः॥४८॥ पृष्टे पित्रादिभिः सर्वो, वृत्तान्तः कथित
Jain Educati
o
nal
For Private Personel Use Only
|www.jainelibrary.org
IHI