________________
म. मु.
॥२॥
सम्भ्रान्तयाऽऽशु पप्रच्छे, देव्या चम्पकमालया ॥ ३४ ॥ राजा जगाद सोद्वेग, चिन्ताहेतुं प्रिये ! शृणु । अत्रैवास्मत्पुरे / म. का. दौ स्तो, बान्धवौ श्रेष्ठिपुङ्गवौ ॥ ३५ ॥ अन्योऽन्यं स्नेहलौ लोभ-नन्दिलोभाकराभिधौ । कुर्वाणौ हट्टवाणिज्य, तौ दिनानि व्यतीयतुः ॥ ३६ ॥ गुणवर्माभिधो लोभाकरस्यास्ति सुतो गुणी । लोभनन्दी पुनढूँढभूरिभार्योऽप्यनन्दनः ॥ ३७ ॥ अथान्यदा तयोहट्टासीनयोरागतः पुमान् । एको भद्राकृतिस्तत्र, भ्रमन्नदृष्टपूर्वकः ॥ ३८ ॥ आकारादिगुणैर्ऋत्वा, तस्य सश्रीकतां तदा । ताभ्यामासनदानादि-प्रतिपत्तिर्विनिर्ममे ॥ ३९ ॥ तत्रैव तिष्ठता तेन, विश्वस्ते नैकदा तयोः । अभाणि तुम्बमेतन्मे, रक्षतं कति वासरान् ॥ ४० ॥ ताभ्यामादाय हट्टान्तरुद्वध्ध्याऽऽमोचि तुम्बकम् ।। गालं गालं निपेतुश्च, ततोऽस्माद्रसबिन्दवः ॥ ४१ ॥ अधस्तादायसीस्तैस्तु, दृष्ट्वा हेमीकृताः कुशीः । लोभान्धाभ्यामगोप्याभ्यां, तत्तुम्ब रससंयुतम् ॥ ४२ ॥ कतिचिदिनपर्यन्ते, याचमाने तु तन्नरे। तौ द्वौ मायाविनौ भूत्वा, श्रेष्ठि- नावूचतुर्गिरा ॥ ४३ ॥ मूषकैर्जग्धबन्धं ते, पतित्वाऽभाजि तुम्बकम् । खण्डान्येवात्र दृष्टान्यावाभ्यां सत्पुरुषा-॥२॥ ग्रणीः ! ॥ ४४ ॥ तुम्बान्तरस्य खण्डानि, दर्शितान्युपलक्ष्य सः । दक्षोऽज्ञासीदिमान्यन्यतुम्बस्य शकलानि वै ॥४५॥ ज्ञात्वा तुम्बे रसं लोभं, गतावेतौ मृषोत्तरैः । सङ्गोप्य तुम्बकं मां हि, विप्रतारयतोऽधुना ॥ ४६॥ तत्कथयामि।
ककककककर
Jain Education
Aional
For Private & Personel Use Only
oljainelibrary.org