________________
नव
स्मरणानि ।
॥ ११ ॥
Jain Education Inter
जगन्नयाय, मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५॥ उद्योतितेषु भवता भुवनेषु नाथ !, तारान्वितो विधुरयं विताधिकारः । मुक्ताकलापकलितोच्छ्वसितातपत्रव्याजात्त्रिधा धृततनुर्भुवमभ्युपेतः॥ २६ ॥ प्रपूरितजगत्रपण्डितेन, कान्तिप्रतापयशसामिव सञ्चयेन । माणिक्यहेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्नाभितो विभासि ॥ २७ ॥ दिव्यत्रजो जिन ! नमत्रिदशाधिपानामुत्सृज्य रत्नखचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं . हि पार्थिवनिपस्य सतस्तवैव, चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं, किं वाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश ! । अज्ञानवत्यपि सदैव कथञ्चिदेव, ज्ञानं स्वयि स्फुरति विश्वविकाशहेतुः ॥ ३० ॥ प्राग्भारसम्भूतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि । छायाऽपि तैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद् गर्जदूर्जितघनौघमदभ्रभीमं भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दुधे, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ ॥ ध्वस्तोर्ध्वकेशविकृताकृतिम -
For Private & Personal Use Only
अष्टमं
कल्याण
मन्दिरस्मरणम् ॥
॥ ११ ॥
www.jainelibrary.org