________________
CIRE
OCTOCROCOCESSINGER
॥ १७ ॥ नित्योदयं दलितमोहमहान्धकार, गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव 8 मुखाजमनल्पकान्ति, विद्योतयजगदपूर्वशशाङ्कबिम्बम् ॥१८॥ किं शर्वरीषु शशिनाहि विवस्वता ६ वा, युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !। निष्पन्नशालिवनशालिनि जीवलोके, कार्य कियजलहै। धरैर्जलभारननैः ? ॥ १९ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु । | नायकेषु। तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ | मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता ? भुवि IR
येन नान्यः, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति | पुत्रान् , नान्यं सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्ररश्मि, प्राच्येव | दिग् जनयति स्फुरदंशुजालम् ॥२२॥ त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं समसः | परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु, नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ त्वामव्ययं विभुमचिन्त्यमसङ्घयमाद्यं, ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ।। बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् , त्वं
Jain Education Inteme
For Private 3 Personal Use Only
Tww.jainelibrary.org