________________
नारीस्वरूपे
परिशिष्टम्
शीले
रागद्वेषयोः
शीले
सिरिसंति-* न गुणेहिं पवरेहिं पहाणपुरिसुब्भवेहिं घेप्पंति । एयाओ नारीओ, ता धी धी थीसहावस्स ।।५०५६।। नाहचरिए
न वि किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एक्कं मेहुणभावं, न तं विणा राग-दोसेहिं ।।५६६४।। नवि तं कुणइ अमित्तो सुटु वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया करेंति रागो य दोसो य ॥६३८|| नाणाऽलंकारविवज्जिया वि पुरिसा समत्थजियलोए । दढचित्तपालिएणं सीलेण अलंकरिजंति ॥८६॥ निक्कलंक सुतेइल्लं सव्वकज्जपसाहगं । चिंतामणिसमं सीलं जईणं मणवल्लहं ॥९०॥ नीयाणुवत्तिणीओ कलुससहावाओ वक्कगमणाओ । पाउसणइसरिसाओ पाडेंति कुलाई रमणीओ ॥६५१५।। नेहेण संजुयाओ पावयजुत्ताओ दडसुत्ताओ । दीवयसिहसरिसाओ मइलेंति गिहाई नारीओ ॥६५१४।। पंचमु कायकिलेसु वियारह, लोया-ऽऽसणमाईहिं सुतारह । छट्ठभेउ संलीणयसिद्धी, मण-वइ-कायहं जा सुपसिद्धी ॥५५७१॥ पच्चासन्नं नाउं मरणमहाकरिवरस्स भयमउलं । जं न वि करिति जत्तं जीवा, तं मोहमाहप्पं ॥१६७५।। परपुरिसनियत्ताओ नारीओ होंति देवयाणं पि । वंदाओ पुज्जाओ गोरव्वाओ सयाकालं ॥६१९८।। प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥६२४८।। बंभव्वएणं वररूवजोगो, बंभव्वएणं मणुओ सुभोगो । बंभव्वएणं न नपुंसगत्तं, बंभव्वएणं भवई सुरत्तं ॥३३१९॥ बालत्तणम्मि वुड्डत्तणम्मि तह चेव जोव्वणभरम्मि । मज्झिमवयत्थएहिं य धम्मो च्चिय होइ कायव्वो ॥७१४४॥
शीले नारीस्वरूपे नारीस्वरूपे यतिधमें
मोहे शीले
उत्तमपुरुषे
शीले धर्मे
९४६