________________
परिशिष्टम्
सिरिसंति-*जे केइ लोयम्मि गुणा पसत्था दीसंति जीवाण हिएक्ककारी । निस्सेसयाणं पि तवष्पहाणो ठाणं भवे ताण नरो पडो व्च ॥१०॥ तपसि नाहचरिए *जे नियकज्जं मोत्तुं कुणंति परकज्जमेव अणुदियहं । किर सुपुरिसाण ताणं को णु समो होउ पुहवीए ? ॥१५५७।।
सुपुरुषे जे बीहंति सया वि हु जणाववायस्स सुद्धनियचित्ता । ते पंडिय व्व पुरिसा न य उम्मगं पवजंति ॥२९३७॥
उत्तमपुरुषे *जे होंति उत्तमनरा उत्तमपयइत्तणेण ते निययं । अंगीकुणंति मरणं, न य उम्मग्गं पवज्जंति ॥२९३२।।
उत्तमपुरुषे *जे होंति महासत्ता पयईए चेव उत्तमत्तेण । ते जलनिहिणो व्व सया न य उम्मग्गं पवज्जंति ॥२९३५।।
उत्तमपुरुषे जेमेइ सव्वजिमिए, सुयइ पसुत्तम्मि परियणे सव्वे । पढमं चेव विउज्झइ घरस्स लच्छी, न सा घरिणी ॥३२३९।। सुभायाम् * जेहि समं पच्चूसे कीलिज्जइ णेहणिब्भरमणेहिं । ते वि दिणंते रुज्जति विरस-अक्कंदसद्देहिं ॥२४९०।।
निर्वेद *जो तप्पए उग्गतवं महप्पा निस्संगचित्तो भवभीयगत्तो । सो देवलोयाहिवईहि णिच्चं वंदिज्जए भत्तिभरोणएहि ॥९७।।
तपसि Tजो पावो अणुबंधं न मुयइ विउसेहि भन्नमाणो वि । सो भमडइ संसारे अणोरपारे समुद्दे व ॥३३९८।।
अनुबन्धत्यागे *ण य विज्जाविहीणस्स सोहए गुणसंपया । जहा सोहग्गहीणाए णारीए रूवमाइयं ॥३१४॥
विद्याध्ययने *ण होइ सव्वलोए वि जणो वीसासभायणं । दुक्खाई णेगरूवाई तहा मायाए पावई ॥५११५।।
मायायाम् Tणारया दुक्खसंतत्ता जे चिट्ठति णिरंतरं । यिआउक्खए ते वि उव्वद्वृति णिरंतरं ॥२२३३।।
मरणे * णिम्मलकंचणकलस ब्व भाविया जे पओहरा रुइरा । अविवेइणा जणेणं, ते भावसु मंसगुरुपिंडा ॥५७४७।।
नारीस्तने * तत्थ वि य सव्वविरई पाविज्जइ गुरुयपुण्णजोएण । ता तत्थेव पयत्तो कायव्वो बुद्धिमंतेहिं ॥६३३।।
सर्वविरतौ
*******************
९४३