SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् सिरिसंति द्वितीयं परिशिष्टम् नाहचरिए प्रस्तुत 'सिरिसंतिनाहचरिय'मन्तर्गतानि ग्रन्थगतानि सुभाषितानि अइदुलहा पव्वज्जा एसा संसारमज्झयारम्मि । पडियाणं पाणीणं जिणिंदचंदेहिं जा दिवा ॥२३१५।। अइपबलपवणविहुणियदेउलसिहरऽग्गसंठियधओ व्व । महिलामणं न घेप्पइ, ता धी धी थीसहावस्स ॥५०६१।। अइसयाणं समग्गाणं सील कारणमीरियं । थंभिया जेण सीलाओ दमयंतीए गयादओ ॥९१॥ अच्चंतकुरूवाण वि नराण रूवं वरं भवे सीलं । जह णंदिसेणसाहू देवाण वि दुल्लहो जाओ ॥८८।। अणवस्यजहिच्छियसंपडतभोगेहिं लालिओ जीवो । सग्गम्मि न उण तित्ती जलणस्स व दारुनियरेण ॥५०४६।। अणसणु तासु पहिल्लउं अंगू, कम्मखयह जं कारणु चंगू । ऊणोयरिय बिइय पवियारह, जहिं ऊणत्तणु नियआहारह ॥५५६९॥ अदत्तचाएण भवंति भोगा, अदत्तचाएण विसिट्ठजोगा । अदत्तचाएण न होइ दंडो, अदत्तचाएण भवे सुपिंडो ॥३३१८।। अन्नह परिचिंतिज्जइ सहरिसकंडुज्जए हियएण । परिणमइ अन्नह च्चिय कज्जारंभो विहिवसेण ७१३२॥ * अनहा चितई जीवो हास-तोसपरव्यसो । अन्नहा तं विहाडेइ दिव्यो परमवेरिओ ॥३३०॥ * अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवाहितसद्भावाः कार्याणां गतयोऽन्यथा ॥७१३२॥ * अपरिग्गहेणं भवई सुवित्तं, अपरिगहेणं वरवत्थ-पत्तं । अपरिग्गहेणं धण-धन्नरिद्धी, अपरिग्गहेणं तु कमेण सिद्धी ॥३३२०॥ ******************* प्रव्रज्यायाम् नारीस्वरूपे शीलप्रभावे शीलप्रभावे सर्वत्यागे यतिधर्मे अदत्तत्यागे दैवे ८५९ * ___ दैवे अपरिग्रहे । ८५९ * ३७
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy