________________
सिरिसंतिनाहचरिए
एयं दिसिपरिमाणं आहरणसमन्नियं तुहक्खायं । ता एयम्मि पयत्तो कायव्यो सावएण सया ॥३१॥६५९४॥ बीयं गुणव्ययं पुण भोगुवंभोगम्मि होइ नायव्यं । भोयणओ कम्मयओ तयं वयं मुणह दुविहं तु ॥१॥६५९५॥ भोयणओ सडूढेणं अणतकायाइयं न भोक्तव्यं । कम्मयओ खरकम्माइयाई कम्माई बजेइ ||२||६५९६ ॥ एत्थं पि हु अइयारा सच्चित्तं तह य तप्पडीबद्धं । अप्पउलं दुप्पउलं तुच्छोसहिभक्खणं चेव ॥३॥६५९७॥ कम्मयओ अइयारा पन्नारस एत्थ होति विन्नेया । इंगालयकम्माई ते य इमे आगमे भणिया ||४|| ६५९८॥ इंगाली वणसाडी भाडी फोडीसु बज्रए कम्मं । वाणिज्जं चेव य दंत-लक्खरस-केस विसविसयं ॥ ५ ॥६५९९ ॥ एवं खु जंतपीलणकम्मं निल्लंछणं च दवदाणं । सर-दह-तलायसोसं असईपोसं च वज्रेज्जा ||६||६६००॥ किंचतत्थ इंगालए दहिउ वित्तीकए, सावओ होतु लोहेण जो विक्कए ।
तह य लोहार - उद्वारकम्मं जयं, एवमाई उ इंगालकम्मं तयं १ ||७|| ६६०१ ॥ उदभवण- छेयणं काउ जो सावओ, विक्विणिजा उ वित्तीए सम्भावओ ।
तह य माहुरयफल-फुल्लविक्किणणयं, होइ वणकम्मु एमाए जं करणयं २ ॥८॥ ६६०२॥ सगड हल-हल्लधुर उद्धि-चउयागयं, तुंबं पइयवलि अरयाइजंतग्गयं ।
साडियाकम्मु एमाइयं बुज्झहा, मा हु कइया वि एयम्मि परिमुज्झहा ३ ॥९॥६६०३॥
१. बभोगसि जे० ॥। २. उज्झव का० ॥
सिरिसंतिजिदिस्स
देसणा
७८७