SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए पवाहपञ्चालियभुयणोयरं मयंकं वयणेणोयरं पविसमाणं दद्दूण सुमिणए पडिबुद्धा, समुब्वेल्लमाणभुयजुयला य समुट्ठिया । साहिओ य जहाविहिं दइयस्स । तेणाऽवि नियबुद्धिपगरिसमाहप्पेण समाइटुं जहा- 'सुंदरि ! ते पहाणो पुत्तो भविस्सइ' । 'एवमेयं हवउ' त्ति बहुमन्नियमणाए । तओ सुहंसुहेणं गत्भमुव्यहमाणीए संपत्ती पसवसमओ । पसूया य एसा नियकंतिपहापणासियंधयारं जणणी - जणयाइतुट्ठिकारयं सयलरायपुत्तसारयं पभूयगुणधारयं दारयं । बद्धाविओ नरवई पुत्तजम्मेण दासचेडीहिं । तओ राइणा हरिसभरनिव्भरंगेण समाइटुं बद्धावणयं । वित्ते य तम्मि बद्धावणए, पत्ते य ५ नामकरणवासरे सुमिणयानुसारेण कयं नाम अमरचंदो त्ति । तओ बद्धंतो सयलकलागमपारओ थोवेहिं चेव दिवसेहिं संजाओ । एत्थंतरम्म अणिच्चयाए जीवलोगस्स, खणभंगुरयाए सरीरस्स, असारयाए संसारस्स महारोगाभिभूओ पंचत्तीहूओ राया । कओ कुमारस्स रज्जाभिसेओ । 'असमत्थो' त्ति काऊण महंतएहिं समालोचिऊण कओ रजपरिपालगो मयंको नाम महासामंतो । सो य पडियग्गए सयलसामग्गीसंजुयं सव्वं पि रज्जं, निरूवए भंडाराई, पविसइ अंतेउरे, करेइ तस्स सव्वमक्खूणं, आलोचए सह तिलयसुंदरीए डाइ य एगंते । तओ चंचलयाए इंदियाणं, रमणीयत्त- १० या विसयाणं, लावण्णपुण्णत्तणओ तिलयसुंदरी अंगावयवाणं, दुद्धरयाए जोव्वणवियाराणं, अविवेयबहुलयाए विलयाणं, अणायारघडणसुत्तहारत्तणओ वीसंभजंपियाणं, अइदुसहत्तणओ कडक्खविक्खेवाणं घडिओ सो मयंको सह १. हाणपुत्तो जे० का० ॥ सूरिभयवंताण निव्वेयकारणं ७७४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy