________________
सिरिसंतिनारि
या वि उप्पयाणं कायव्वं तह य सव्वरीए वि । वोढव्वा दो पहरा पढमो तह पच्छिमो चेव ॥ २७॥५६१३॥ अहयं च वच्चमाणो वित्थिन्नसिलायलेसु विलिहिस्सं । वरअक्खराणि ताणं अणुसारेण समेजाह ||२८|| ५६१४ ।। जेण लहुं लंघेउं एवं अइभीसणं महाअडविं । वच्चह णिव्बुइणयरं जत्थ सया सासयं सोक्खं ॥२९॥५६१५॥ बीओ व अत्थमग्गो अवको दीहरेण कालेण । पाविज्जइ तं नयरं, ण य कोइ उबद्दवो मग्गे ||३०||५६१६ ॥ किंतु इमो वि हु मग्गो ओवरिऊणं रिउम्मि मग्गम्मि । वच्चइ तीए पुरीए ता बच्चह रुच्चए जेण ||३१||५६१७ ॥ अहयं तु उज्जुगेणं मग्गेणं अप्पणा उ गच्छिस्सं' । इय भणिए केवि नरा सूरा धीरा भणतेवं ॥ ३२ ॥ ५६१८॥ 'अम्हे तुमए सद्धिं वच्चिस्सामो समुज्जुगेणेव' । अन्ने उ हीणसत्ता वकयमग्गेण संलग्गा ॥ ३३॥५६१९॥ ताजे तस्साऽऽणाए उज्यमग्गेण वट्टिया सम्मं । ते तत्थ पुरीए गया अणंतकालं सुही जाया ||३४|| ५६२०॥ जे पुण खंडित्ताणं तस्साऽऽणं वट्टिया उ विवरीयं । ते सहिउं गुरुदुक्खे भमिहिंति तहिं तहिं मरिउं ॥ ३५॥५६२१ ॥ इय एसो दिट्टुतो, उज्जुयमग्गस्समो य जइधम्मो । अडविसमो संसारो, सत्थाहो पुण अहं चेव ||३६|| ५६२२ ॥ उग्घोसणा उ मम चेव देसणा सत्थिया य तुम्भेत्थ । मग्गस्स उ गुण-दोसाण साहणं आगमो मज्झ ||३७|| ५६२३॥ जह ते उ बग्घ-सीहा, राग-द्दोसा तहा इह मुणह । दावानलो य कोवो, सेलं पुण मुणह माणं ति ||३८|| ५६२४॥
१. अवयरि° का० ।। २. तस्साणावट्टिया जे० । तस्साणुवट्टिया का० ॥। ३. दितो अंतरंगो भणइ उज्जुयमग्गस्समो य जइधम्मो पा० ॥ ४. य नास्ति का० ॥
454545450505
धणसत्थाहस्स अक्खाणयं
६७३