SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ माहवकुमारस्स अक्खाणयं सिरिसंति- निरूवं, तेण नायं, जहा 'माहवस्स विकहाविलसियमेयं । तं च नाऊण कोववसपरव्वसेणाइटुं नरवइणा, जहा-२ नाहचरिए रे लेह तं दुरायारं मम नयराऽणत्थकारय, छिंदह से जीह' ति । तओ नरवइवयणाणतरमेव गहिओ पुरिसेहिं एसो, नीओ य नरवइसमी । राइणा वि नयरमुव्वसं पेच्छिऊण अइमहाकोवकरालिएण छिंदाविया से जीहा, मओ य आरडिऊण । अट्टज्झाणदोसओ य मरिऊण गओ तिरिएसुं । हिंडिऊण य संसारं पभूयकालेण य समुप्पजिऊण महासालनयरे सेटुिसुयत्तणेण पाविऊण य चारित्तं सिज्झिहि त्ति"। "ता एसो रायकहारूवो दुट्ठो महापमा वि । वज्जेयव्यो दूर, अन्नह काही महादुक्खं" ॥४४॥५५५५॥ तो चक्काउह ! एसो कहिओ दुक्खाण कारणं परमं । विगहारूवो सम्मं वजेयव्यो बुंहजणेणं ॥४५॥५५५६॥ एए पंच पमाया जीवं पाडिंति नियमओ चेव । संसारम्मि अणते वियरंति य दारुणदुहाई ॥४६॥५५५७॥ किंच सुहाईकओ विहु,न होतिएयाण जे वसे होति ।जम्हासुहासियमिणं पयर्ड एयम्मि अत्यम्मि॥४७॥५५५८॥अपि चX "यत्संपत्त्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता, यन्नाधि-व्याधिहीनाः सकलगुणगणालङ्कृताङ्गाश्च यन्नो । यन्न स्वर्ग लभन्ते गतनिखिलभयं यच्च नो मोक्षसौख्यं, दुष्टः कल्याणमालादलनपटुरयं तत्र हेतुः प्रमादः ॥४८॥५५५९॥ ६६६ १. "यरअणत्थ पा० विना || २. त्ति त्रु० विना || ३. पुण जणेणं पा० ।। ४. हुंति जे० त्रु०॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy