________________
सिरिसंतिनाहचरिए
105000500G
पत्ते य तत्तो मरणस्स काले अणंतकायम्मि गओ विसाले । हिंडित्तु संसारमेणतयं तु, पाविस्सए मोक्खपुरे सुहं तु” ॥३२॥५५०६ ॥ एवं इमो निद्दपमायसत्तू करेइ धम्मम्म सुनहु गत्तू |
जेहिं जिओ ते इह पुन्नवंता, ण एत्थ चिट्ठेति भवे भमंता ||३३|| ५५०७ ॥ तम्हा इमं भो ! परिवजिऊणं, मा मोक्खमग्गम्मि करेह खूणं ।
संपाविरं जेण भवस्स अंतं, पाबेह निव्वाणसुहं अनंतं ||३४|| ५५०८॥ एवं "भो भो ! माओ चंउविहकहिओ होइ दुक्खाण हेऊ, संसारम्भि असारे जर मरणभए भूरिभावाउलिल्ले । जीवाणं सोक्खरूवो समइकलणया भावए णिच्चमेव, तम्हा एयस्सरूवं णिययमणगिहे धारणीयं सया वि ॥ ३५ ॥५५०९ ॥ इत्थीणं संकहाए भवइ दढयरं रायरत्तं सचित्तं, णिचं भत्तक्कहाए भवभयजणणो होइ भत्ताऽभिलासो । देसाणं वन्नणेणं इयरजणवया उंति राडिं कुणता, राईणं संकहाए वेरपुरिससुए होति दोसा अणेगा ||३६|| ५५१० ।। एत्थत्थे भन्नमाणं निसुणह भविया ! धम्मसद्धासमेया ! संसारुव्वेयजुत्ता ! जिणवरवयणे णिच्चमेवाणुरत्ता ! | वक्खेवं वज्रिणं भवभयजणणं मज्झ वक्काओ एवं अक्खाणं किंचिकिंची गुणनिवह करं धारयं होइ चित्ते” ॥ ३७ ॥ ५५११ ।।
१. 'मसंखयं जे० ॥। २. सुनिहु पा० ॥ ३. महंता पा० ॥। ४. ° उबिगह कओ जे० दिना । ५. सुरपु जे० ।। ६. अणेगे पा० विना ||
5+5+5+5+5+5+5+5+50
भाणुदत्तस्स अक्खाणयं
६५६