________________
गंधव्वनागदत्तस्स अक्खाणयं
सिरिसंति- ते वि हु दोन्नि वि मित्ता सोऊणं सूरिसतियं वयणं । संसारभयुब्बिग्गा भणति एयारिस वयणं ॥१३॥५३५७॥ नाहचरिए _ 'भयवं ! गिहम्मि गंतु, पुत्ते विणिवेसिऊण गेहम्मि । आगंतु तुम्ह मूले पव्वज्जाभारगहणेणं ॥१४॥५३५८॥
पायालकलसणिग्गयवायवसुटुंतगुरुतरंगसमं । एयं माणुसजम्मं सामिय ! सहलं करिस्सामो' ॥१५॥५३५९॥ 'एयं चिय नणु उचियं तुम्हाणं' भाणियम्मि गुरुणा उ । वंदित्तु गुरुं दोन्नि वि पत्ता णियएसु गेहेसु ।।१६॥५३६०॥
वित्तु सुए दोन्नि वि कुटुंबभारम्मि जति गुरुपासे । गिण्हंति संजमभरं, कुणंति तवं संजममुयारं ॥१७॥५३६१॥ तव-संजमनिरयाणं पत्तो पजंतकालसमओ त्ति । सलेहणं विहेउं अणसणविहिणा दिवं पत्ता ॥१८॥५३६२॥ तहवि हु ते दो वि जणा पुणो वि मिलिया कुणंति संकेयं । 'जो अम्हं पढमयरं चवेइ, बीएण सो धम्मे ॥१९॥५३६३॥ जिणपण्णत्ते सम्म सममगणतेण सो ऽवेयव्यो' । इय निच्छयं विहेउं चविओ अह ताण पढमयरं ॥२०॥५३६४॥ जीवो समिद्धदत्तस्स संतिओ एत्थ भरहवासम्मि। नयरे धरानिवासे सायरदत्तो वसइ इन्भो ॥२१॥५३६५॥ धणदत्ता से कंता असेसरूवाइगुणगणसमग्गा । सा य अपुत्ता संती खिज्जइ ओवाइयसएहिं ॥२२॥५३६६॥ अह अन्नया य एसा उबवासेणं प्रिया सुनिच्छइया । सिरिनागदेवयाए पुरओ चइऊण आहारं ॥२३॥५३६७॥
६४१
१. भब्बि पा० विना ।। २. कालो त्ति पा० ।। ३. गणेतेण पा० का०४. नयरे य धराबासे ५० ।।