SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए गुणधम्मस्स कहाणयं अम्हारिसेहिं किं एत्थ नाह ! संसारपूरणफलेहि ? । तुम्हारिसा वि एवं सहति जं तं महऽच्छरियं ॥१२४॥५०२४॥ न कयं विहलुद्धरणं, एगच्छत्ता य मेइणी न कया । मुणिजणदुप्परियल्लं च नाह ! न कयं तवचरणं ॥१२५॥५०२५॥ विसया वि नेय भुत्ता मणोरमा तरुणरमणिसहिएण । दुलहं लहिऊण इमं मणुयत्तं किं मुहा नेसि ॥१२६॥५०२६॥ तुज्झ कएण महायस! उत्तम्मइ मह मणो, मणं कुणसु । वेरिविणासणपिसुणं, तुज्झ सुहेणं अहं सुहिया' ॥१२७॥५०२७॥ । तओ एवं कणगवईए वयणमायन्निऊण कुमारेण भणियं—'सुंदरि ! किं करेमि जेण अदिट्ठो चेव दिब्यो व्व ५ वियरए सत्तू, ता संपयं तहा करिस्सं जहा एवं न कुणइ, त्ति जंपिऊण कुमारो रयणीए निझुणो ठिओ । ताव य समागओ विजाहराहमो, उटुिओ गुणधम्मो । हक्किऊण य भणिओ सो, (८०००) अवि यरे! रे ! रे ! विजाहर ! निकिंटु ! गिण्हाहि आउहं हत्थे। संपइ न होसि तुमयं इय भणिउं कड्ढियं खग्गं ॥१२८॥५०२८॥ तेणाऽवि मंडलग्गं गहियं हत्थम्मि, भणइ तो कुमरो । 'पहर तुम पढमयरं, जेण तुम देमि हं पहरं' ॥१२९॥५०२९॥ खुद्धत्तणओ तेणाऽवि नेय वयणं पजंपियं किंपि । उद्दालियं च तत्तो कुमरेण कराओ से खग्गं ॥१३०॥५०३०॥ गहिऊण केसपासे भणिओ रे पाव ! एरिसबलेण । आगच्छसि मह पासे, ता भण किं कीरए तुज्झ ?' ||१३१॥५०३१॥ तेणाऽवि हु पडिभणियं 'कुण ज वेरीण कीरए किंचि' । तो कुमरेणं भणियं 'सुंदरि ! एसो मए गहिओ ॥१३२॥५०३२॥ ६.१ १. जणेइ का। २. निकिटु पा० ।। ३. "यण पि जंपियं पाविना !!
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy