SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए बारसम भवग्गहणं चउरासीलक्खाई जचाण तुरंगमाण पवराण । चामर-थासगपरिमंडियाण जियवाउवेगाणं ॥१७५॥४७७५॥ ऊसियसियज्झयाण पहरण-आवरणसंपउत्ताणं । चउरासीलक्खाई तुरगाणं रहवराणं च ॥१७६॥४७७६॥ नगराणं अकराणं अट्ठारससेणिसंपउत्ताणं । बावत्तरिसहसाइं निचं पि य ऊसवजुयाणं ॥१७७॥४७७७॥ छन्नई कोडीओ उदंगाणं च पवरगामाणं । मयमुइयपामराणं करभरदाणेक्कनिरयाणं ॥१७८॥४७७८॥ बत्तीसई सहस्सा मुइयजणाणं तहा जणवयाणं । बत्तीसई सहस्सा किरीडबद्धाण य निवाणं ॥१७९॥४७७९॥ बत्तीसई सहस्सा अहेसि वरतरुणिनाडयाणं च । बत्तीसइबद्धाणं सुरिंदवरनाडयनिभाणं ॥१८०॥४७८०॥ वीस च सहस्साई रयणागरमाइआगराणं च । पवराण पट्टणाणं अडयालीस सहस्साई॥१८१॥४७८१॥ नवणउइं च सहस्सा दोणि(?ण)मुहाणं च इन्भकलियाणं । चउवीसई सहस्सा तहेव वरकब्बडाणं च ॥१८२॥४७८२॥ चउतीसई सहस्सा वसिममडंबाण तह मुणेयव्वा । खेडयसयाई सोलस, संवाह सहस्सचोद्दसगं ॥१८३॥४७८३॥ सोलस दीवसहस्सा छप्पण्णं अंतरोदगाणं च । नवजोयणवित्थिण्णा बारसदीहा य नवनिहिणो ॥१८४॥४७८४॥ एवं च चक्कवट्टिरिद्धिमणुहवंतस्स समइक्कंताणि पणवीसं वरिससहस्साणि । एत्थंतरम्मि यसिरिबंभलोयपंचमकप्पटियरिटुपत्थडगयाण । लोगंतियदेवाणं चलंति अह आसणवराई ॥१८५॥४७८५॥ ५६६ १. अगराणं त्रु० का० ।। २. उयं को पा० ।। ३. "सई ब° त्रु० ।। ४. "उवीसई त्रु० का० ।। ५. पणुवी जे० विना ।। ६. लोयकप्प पा० ॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy