________________
अटुम-नवमभवग्गहणाई
सिरिसंति- ___ता भो महाणुभावा ! कुणह एएसु चेव पयत्तं । तं च सोऊण पडिबुद्धा बहवे पाणिणो । पवत्तियं च भयवया नाहचरिए * गणहराइतित्थं । वजाउहनरिंदो वि काऊण विसेसओ धम्मपडिवत्तिं तिपयाहिणापुरस्सरं बंदिऊण भयवंतं पविट्ठो
नयरीए । एत्यंतरम्मि य समागंतूण भणियमाउहसालापालएण'जयउ पणमंतपत्थिवचूडामणिरयणघटुपयवीढो । वरसोहग्गसमग्गो अप्पडिहयसासणो देवो ॥१॥३३२१॥ किंतु तुह देव ! आउहसालाए चक्करयणमुप्पन्न । जक्खसहस्साहिट्ठियमईवतेएण दिप्पतं' ॥२॥३३२२॥ तं सोऊणं राया कुणइ दिणे अटु तस्स वरमहिमं । तं पुण चक्कं चलई कयपूयं पुव्वदिसिहुत्तं ॥३॥३३२३॥ गंतूण ऽियं जोयणमेत्ताए भूमीए । तस्स य पयाणुमग्गलग्गो चलिओ नरवरिंदो । गओ य गाम-नगराइ साहयतो वेयड्ढे । तमभिलंघिऊण तप्पुरभागट्ठियतिखंडसाहणं करेऊण पुणरवि गुहादारेण निग्गओ। एमाइविहिणा साहियं छक्खंडं पि मंगलावइविजयं । पत्तो पणमंतमहंतसामंतचक्कवट्टित्तं । भुंजए य चउसद्धिविलयासहस्समज्झगओ उत्तम भोगलच्छिति । विओ य वजाउहचक्कवट्टिणा जुवरायपए सहस्साउहकुमारो निययपुत्तो । एवं कालो बच्चइ ।
अन्नया य बत्तीससहस्सकिरीडबद्धधरणीधरपरिसेविजमाणचरणसरोरुहो रयणविणिम्मवियवरसभामंडवमज्झयार
३९४
१. कुणसु पा० ।। २. 'श्री खेमकरेणावि' इति पा० प्रती टिप्पणकम् ।। ३. तस्सुत्तरभा का०।। ४. °गज्यि° पा० ।। ५. एवमाइ त्रुसं० ।। ६. उत्तमभो जे०॥ PY७. सहाम का० विना ।।