________________
सिरिसंतिनाहचरिए
* अमयंबनिवस्स
कहाणयं
कत्थइ विचित्तचित्तयउल्लंबियपवरखल्लसंघाया । कत्थइ य रिंछवालोवविहियवरमंडवाइण्णा ॥९९॥३०४३॥ एवंविहं च तं पल्लिं नियंतो पविट्ठो तस्स पल्लिणाहस्स मंदिरम्मि, जं चदारविणिम्मियतोरणवररूवयसालभंजियाकलियं । कंचणमयभित्तित्थलसुसोहियं थंभसयकलियं ॥१००॥३०४४॥ कयसत्तभूमियाग वायविधुव्बतधयवडाऽऽडोयं । बहुपरियणसंकिण्णं रमणिज्जं देवभवणं व ॥१०१॥३०४५॥
तत्थ य पए पए कीरंतमंगलोवयारो पविट्ठो । कया ण्हाण-भोयणाइया सव्वा सामग्गी । भुत्तं च जहाविहिणा, पञ्चावरण्हसमए समप्पियं पल्लिवइणा मुत्ताहल-गयदंत-खल्लाइयं । तं च तयणुरोहेण किंचि किंचि घेत्तूण गओ निययसत्थनिवेसे । दिन्नं च तत्थ पयाणयं । खेमेण य पत्तो निययनयरे । पविट्ठो य महाविभूईए । करेइ सव्वं जहा पुवचिंतियं ति, अवि यकारेइ कित्तणाई, दीणाऽणाहाण देइ दाणाई । पूएइ गुरुजणाई सुवासिणीवग्गसहियाई ॥१०२॥३०४६॥ अण्णं पि एवमाई करेइ सव्वं पि जं जहारुइयं । कालेण य विहरतो समागओ तत्थ वरसूरी ॥१०३॥३०४७॥ तस्स य पासे धम्म सोऊणं मुणिवरो भवेऊण । सुपरपराए पत्तो निव्वाणं परमसुहकलियं ॥१०४॥३०४८॥ एतो य णरवरिंदो घेत्तूणं अंबयं तयं हत्थे । चिंतेइ “किमेएणं उवउत्तेणं सयं देहे ? ॥१०५॥३०४९॥
३६२
१. लोहवि त्रु० ।। २. पुबाब का० ।। ३. °मए य सम° का० ।। ४. णाई जे० ।। ५. °याई त्रु०॥