________________
सिरिसंतिनाहचरिए
काउं सत्थनिवेस तत्थ पुरे जाव नियइ बवहारं । ता हियइच्छियलाभो, न तत्थ संपजए तस्स || ५८ ||३००२ ॥ तं नाऊणं एसो चिंतइ रयणीए पच्छिमे जामे । “अहह अहो ! महकटुं जं संजाओ न महलाभो ॥ ५९ ॥ ३००३॥ ता रयणायरमेयं उल्लंघित्ताण जामि परतीरं । जेण विढवित्तु दव्वं पूरेमि मणोरहे नियए” ॥६०॥३००४॥ इय चिंतंतस्स तओ बोलीणा जाव जामिणी झत्ति । तावुट्टित्ता बच्चइ बेलाऊलम्मि रयणीए ॥ ६१ ॥३००५॥ आगच्छंतं दट्टु उट्टंतमहंतविविहलहरेहिं । अब्भुटुइ व्व सहसा रयणवई तं सुसत्थाहं ॥ ६२ ॥ ३००६ ॥ अचंतरेहिराहि रंगततरंगगरुयबाहाहिं । आलिंगइ व्व अहियं चिरदिटुं निद्धबंधु व्व ॥ ६३ ॥ ३००७॥ नाणाविह जाइविहंगनिवहकल गहिरसरविरावेहिं । सभासद् व्व धणियं अइनिउणं परममित्तं व ॥ ६४ ॥ ३००८ ॥ अग्धं व देइ पुरओ वेलापक्खित्तरयणमाईहिं । सयमेव घरंगणमागयस्स अब्भरहियस्सेव ||६५ || ३००९॥
एवंविहं च रयणायर दट्टुण सत्थवाहेण कया पूया रयणायरस्स, विसेसेण निरूवियाइं जाणवत्ताइं । ताणं च मज्झे जिणवयणं व गुणगणाहारं अलोहं सुधीवरद्धासियं वरसियवडं सुदेवयाहिद्वियं सनेगमं सअत्थं कयविहवं संसारसमुद्दनित्थारयं भाडियं पहाणजाणवत्तं । संकामियं तत्थ देसंतरगामियं पहाणभंडं, वत्तियं दाणं, गहिया पट्टया, पउणीकया पवहणसामग्गी, तंजहा - संगहिजए पाणियं, चडाविज्जए इंधणं, सिज्झविज्जए तंदुलकणिक्का सिद्धकूराइयं पच्छयणं । कमेण य पत्तं गमणदिवसं, कीरति देवयाण पूयाओ, सम्माणिजए गुरुजणो, दिज्जए दीणाऽणाहाइयाण दाणं । एवं च
१. "वयापू० पा० विना ॥
अमयंबनिवस्स कहाण
३५५