________________
सिरिसंतिनाहचरिए
मी ती की मी ती से कम में
अभिसिंचिऊण रज्जे नियपुत्तं सयलपरियणसमग्गो । सोलसहिं रायसहसेहिं संजुओ जाइ गुरुपासे ॥१६॥२७५३॥ हेत्तु तओ दिक्खं बहुकालं करिय उग्गतवचरणं । अणसणविहिणा जाओ अच्चुयकप्पम्मि देविंदो ||१२|| २७५४॥
अणंतविरिओ वि पसत्थपरिणामो नरयाओ उब्यट्टिऊण इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्ढपव्वए उत्तरसेढीए अस्थि गयणवल्लहं नाम नयरं । तत्थ य मेहवाहणो नाम राया, तस्स य सयलंतेउरप्पहाणा मेहमालिणी नाम देवी । तीसे गन्भे समुप्पन्नो पुत्तताए, जाओ य कालक्कमेणं । पइडावियं च से णामं मेहणाओ त्ति । देहोवचएण कलाकलावेण य पवडूढमाणो पत्तो नवजोब्बणं, जो य
पुरी कवाडोवमवच्छदेसो, इंदिंदिरालीसमकण्हकेसो । सुपक्कबिंबाफलसन्निहोट्टो, मिगारिहत्थुप्परसुप्पउट्ठो ॥१॥२७५५॥ संचारिस्तुप्पलतुल्लपाओ, संखुद्धनीरायरसन्निनाओ। पुरऽग्गलासन्निभदीहबाहो, पञ्चक्खओ चेव रईए नाहो ॥२॥२७५६॥ नाऊण राण सुजोव्वणमि वट्टंतयं कामिणिमोहणम्मि । विज्जाहराणं वरबालियाओ नियंबबिंबेण विसालियाओ ॥ ३ ॥। २७५७ ॥ उत्तुंगथोरत्थणसालियाओ राकाससंको व्य मुहालियाओ। ससंकखंडोवमभालियाओ नोमालियापुप्फसुमालियाओ॥४॥२७५८॥ १० सिणिद्धआकुंचियवालियाओ नरिंदगेहेसु सुपालियाओ । रईए तुल्लत्तमहालियाओ विवाहिओ उत्तमबालियाओ ॥५॥२७५९॥ जा भुंज ताहिं समं सुभो वणिज्रमाणो सयलम्भि लोए। ता प्राविओ राई सुचारुरज्जे, सयं च लग्गो निययम्मि कज्जे ॥६॥२७६०॥ १. महि त्रु० ॥ २. संसारि पा० ॥। ३. राई चारु° जे० | राएं चारु' पा० ॥
342424242424
छटु-सत्तमभवग्गहणाई
३२४