________________
सिरिसंति- नाहचरिए
छटु-सत्तमभवग्गहणाइ
तत्थ य वरसरिपुलिणे कीलंतीओ विसिटुकीलाहिं । तिपुराहिववीरंगयखयरेणं अवहियाओ तओ ॥२३॥२७००॥ निजंती भीमाडवीए छड्डावियाओ तो ताओ । अह वइरसामलीए भजाए तस्स नइतीरे ॥२४॥२७०१॥ वंसवणम्मि विसाले वंसकुडंगीए उवरि एयाए । अचंतविसालाए पडिहाएणं पडिहयाओ ॥२५॥२७०२॥ जाणित्तु अप्पयं तो आवइपडियं ति दोन्नि वि जणीओ । संवेगभावियाओ काउं अह अणसणविहाणं ॥२६॥२७०३॥ सुमरंति य अरहते सिद्धे आयरिय-वायगे मुणिणो । अरहताईयाणं सरणम्मि तहा पइटाओ ॥२७॥२७०४॥
एवं च आराहिऊण समयाचारं ताण मज्झाओ कणयसिरी बत्तीसविमाणावाससयसहस्ससंकुलसोहम्मकप्पाहिवस्स सक्कस्स देविंदस्स अग्गमहिसी. नवमीया नाम जाया । सा य अहं । बीया य वेसमणस्स अग्गमहिसी धणसिरी नाम । सा य तओ चविऊण तुम बलदेवसुया समई नाम जाया। ता भगिणि! कओ य आसि तइया अम्हेहिं संकेओ, अवि य"जा चबई पढमयरं सा इयराए जिणिंदधम्मम्मि । भवसयसहस्सदलहे बोहेयव्या उ निच्छयओ" ॥२८॥२७०५॥ ता त सि चुया सुंदरि ! पढमयरं तेण कारणेण अहं । तुह पडिबोहणहेउं संपत्ता एत्थ रंगम्मि ॥२९॥२७०६॥ १. संकुलस्स सोह' जे० ।।
३१८