________________
छटु-सत्तम भवग्गहणा
सिरिसंति- बहुवन्नरयणकिरिणोहपसरसंजायसक्ककोयाडं । छ पेच्छइ देवी रयणाण समुच्चयं तुंगं ॥२२॥१७१२॥ नाहचरिए निद्भूमजलियजालाकलावकलियं सुहंसुहा लोयं । सत्तमयं वयणेणं पविसंत पेच्छए जलणं ॥२३॥१७१३॥
तओ पहटुमुहपंकया गया भत्तुणो सयासं, साहियमागमणकारणं । सो वि तं समायण्णिऊण हरिसवसूससियतणुरुहो पयंपइ, जहा- देवि ! सयलविउलविलयविलासुदुल्ललिओ ते नंदणो भविस्सइ' । सा वि ‘एवं होउ
गुरु-देवयप्पसाएण' ति भणमाणी गया निययवासभवणे । राइणा वि पुणो पुच्छिओ संवच्छरिओ, जहा -'किमेएसिं ॐ सत्तण्हं महासुमिणाणं फलं?' ति । तेणाऽवि अवधारिऊण सम्म भणियं, जहा–'महाराय ! पढमो पुत्तो बलदेवो, इमो
य बीयपुत्तो वासुदेवो भविस्सई' । तं पि निवेइयं राइणा अणुंधरिदेवीए । सा वि परमाणंदसुहमणुहवंती निययसमए पसूया सिहिगल-गवल-गुलिय-ताला-ऽलिवलयवन्नं दारयं ति । तत्थ वि कयं वद्धावणयं, निव्वत्ते य बारसमदिणे पइडियं दारयस्स णाम अणतविरिओ त्ति । सो वि बड्ढए देहोवचएणं ति । समए य ते समप्पिया कलायरियस्स, जाया बावत्तरिकलाकुसला, कमसो य संपत्ता कामिणीनयणकडक्खविक्खेवचसयपिजंतलावण्णाऽमयरसोहा विसिटु-१० रूवाइसयसंपन्ना नवजोव्वणं ति । विवाहिया य समाणकुल-रूव-जोव्वणगुणाओ बालियाओ। ____एत्थंतरे समागओ विसिटुनाणाइयसंपन्नो सयंपभो नाम मुणिवरो, डिओ य विवित्ते घरकाणणे । इओ य विणिग्गओ राया आसवाहणियाए, वाहिऊण नाणाविहतुरंगमे परिसंतगत्तो पविटो वीसमणस्थमुजाणे, जं च१. दृश्यतां पृ० ७ पं० १५ ॥
१९२