________________
सिरिसंतिनाहचरि
यम्य समयसिसबिंदुणा णेमित्तिएण कहियं सयंपभादेवीए विजयभद्दकुमारपहाणपरियणसमन्नियाए, जहा'अच्चंत भीसणा उप्पाया रण्णो तिव्वं भयं णिवेयंति, ता गवेसह कहिंचि सिग्धं, जओ राया सिरिविजओ संपयं जीवियस बट्ट' । एत्यंतरे पउमिणिखेडसामी संडिल्लायणणेमित्तिओ महारहवरारूढो 'न भेयव्वं न भेयव्वं 'ति भणमाणो संपत्तो तत्थ । बद्धाविया य सयंपभा, पुच्छिओ य तीए - 'किं कुसलं रायस्स ?' । तेण भणियं - "देवि ! कुसलं, नित्थिण्णा य महई आवया, परं किंचि माणसं दुक्खमासि, तं पि मुहुत्तंतरेण अवगच्छिस्सइ' ।
एवं च समायण्णिऊण निब्बुया जाया सयंपभा, जाव य एवं चिटुइ ताव य दिट्ठो णहयलेणागच्छमाणो कोइ पुरिसो, अवि य
विलुलंतदिव्ववत्थो तडितेयसमाण कुंडलाडोवो । घोलंतभूसणधरो पेच्छंताणं समोयरिओ ||७||८४७॥ दाऊण जयाऽऽसीसं उबबिट्टो आसणम्मि दिन्नम्मि । जंपइ जोडियहत्थो “ रहनेउरचक्कवालपुरे ॥८॥८४८॥ सिरिअमियतेयविज्जाहराहिरायस्स देवि ! गेहम्मि । मज्झ पिया नेमित्ती नामं संभिन्नसोओ ति ॥ ९ ॥ ८४९ ॥ तस्स य अहयं पुत्तो दीवसीहो नाम, अन्नया दो वि । जोइवणम्मि पयट्टा पिय- पुत्ता कीलणनिमित्तं ॥ १०॥ ८५० ॥ १. देव त्रु० ॥
चउत्थ-पंचमभवग्गहणाई
१०४