________________
मंगलकलसस्स पुव्वभववण्णणं
सिरिसंति- 'भद्द ! किं एरिसं वायं असंबद्धं पयंपह । न रक्खएं सील का वि नारी मे गोयराऽऽगया ॥३८॥५६८॥ नाहचरिए किं वा वि हु पलत्तेण बहुणा ? एयं पि दीसिही' । एमेव मयणाए वि सोमचंडम्मि जंपियं ॥३९॥५६९॥
* एवं च ताण उल्लावो जाव जाओ परोप्परं । पेच्छंति सोमचंडं ता अन्नगामम्मि पट्ठियं ॥४०॥५७०॥
दटुं कामकुरो तं तु हटुतुटो पयंपई । जहा 'भो ! पेक्खगा होह जामि हे तीए मंदिरं' ॥४१॥५७१॥ तओ एगेण संजुत्तो तीए पासम्मि सो गओ । गतुं दसेइ से रूवं सवियार सविन्भमं ॥४२॥५७२॥
सिरिदेवी वि तं दटुं उद्वित्ता देइ आसणं । पुच्छई 'केण कजेण तुम्हाणं इह आगमो ?' ॥४३॥५७३॥ * कामकुरेण सा वुत्ता 'तुह सणकंखिओ । समागओ इहं भद्दे ! कामदेवभयहुओ' ॥४४॥५७४॥
तीए वुत्तं ‘ण एयं ते जुत्तं चित्ते वि चिंतिउं । किमंग भाणिउं भद्द ! ता उडेहि लहुं लहुं ॥४५॥५७५॥
इयरेणाऽवि संलत्तं 'जओ कालाओ भामिणि ! । निग्गच्छंती तुम दिट्ठा तओ कालाओ में पिए ! ॥४६॥५७६॥ * अणंगो एस पीडेइ ता निव्यावेहि मे तणुं । णियसंगमणीरेण' तओ तीए पयंपियं ॥४७॥५७७॥
'हा ! हा ! भो ! मा कलंकेहि निक्कलंकं नियं कुलं । तहा य माऽवरुंडेहि नरए नारिं अओमई ॥४८॥५७८॥ किंच रूवेण जइ तं होसि सक्खं पुरंदरो । तहा वि तं न इच्छामि ता गच्छाहि जहाऽऽगयं ॥४९॥५७९॥ १. एरिस एवं अ° पा० विना ।। २. "ए जए सीलं का वि मे पा० विना ।। ३. तो जे० ॥ ४. त सि होसि त्रु० विना ।।