________________
कस्स०
महावीरचरि०
बारसा
रित्वं च
रेहिं सबोरोहेणं सवपुप्फगंधमल्लालंकारविभूसाए सबतुडियसहसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमग-2 प्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं कुंडपुरं नगरं |
दीक्षाग्रहमझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे वनधातेणेव उवागच्छह॥ ११५॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ताद सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुइत्ता सयमेव । पंचमुट्ठियं लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥११६॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेलए है पाणिपडिग्गहिए ॥ समणे भगवं महावीरे साइरेगाई दुवालस वासाइं निच्चं वोसट्टकाए ॥ ३२ ॥ चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तंजहा-दिवा वा माणुसा वा तिरिक्खजोणिआ वा,
१ सहावरोहेणं कि० सु०। २ वत्थमल्ला ।
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org