________________
कल्प•
महावीर
बारसा०
चरि०
॥२२॥
स्वप्नफलं
महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति ॥ ७५॥ बलदेवमायरो । वा बलदेवंसि गम्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गम्भं वक्कममागंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ताणं पडिबुझंति है ॥ ७७॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चोदस महासुमिणा दिट्ठा, तं, उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगलकारगा णं , देवाणुप्पिआ ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिया !, भोगलाभो०, पुत्तलाभो०, सुक्खलाभो देवाणुप्पिया!, रजलाभो देवाणु०, एवं खलु देवाणुप्पिया ! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं वइक् ॥ ताणं तुम्हें कुलकेउं कुलदीवं कुलपवयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकर कुलदिणयरं कुलाहारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलतन्तुसंताणविवद्धणकरं है
ACAKACK
Jain Education
For Private Personel Use Only
jainelibrary.org