________________
कल्प बारसा
चरि०
॥२१॥
कागमनं
साइं मंगल्लाइं वत्थाई पवराइं परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरि-18|महावीरआलिआकयमंगलमुद्धाणा सरहिं २ गेहेहिंतो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मज्झमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवडिंसगपडिदुवारे तेणेव उवा- स्वप्नपाठगच्छंति, उवागच्छित्ता भवणवरवडिंसगपडिदुवारे एगयओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता कर६ यलपरिग्गहिरं जाव कट्ट सिद्धत्थं खत्तिअं जएणं विजएणं वराविति ॥ ६७ ॥ तए णं ते । ६ सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूईअसक्कारिअसम्माणिआ समाणा पत्ते २
पुवन्नत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि ।
जवणिअंतरियं ठावेइ, ठावित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खण-* है पाढए एवं वयासी ॥ ६९॥-एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि हूँ है तारिसगंसि जाव सुत्तजागरा ओहीरमाणी २ इमे एयारूवे उराले चउद्दस महासुमिणे
__ १ अच्चिअवंदिअमाणिअपूइआ (क० कि०)।
॥२१॥
in Eduentan
04
For Private & Personel Use Only
O
ww.jainelibrary.org