________________
Jain Education Intera
माहणीए जालंधरसगुत्ताए कुच्छिसि गव्भत्ताए वक्कते ॥ २३ ॥ तं जीअमेअं तीअपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं अरहंते भगवंते तहप्पगारेहिंतो अन्तकुलेहिंतो पंतकुलेहिंतो तुच्छ० किवण ० दरिद्द० वणीमग० जाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्ण० नाय० खत्तिय ० इक्खाग० हरिवं० अन्नयरेसु वा तहप्पगारेसु विसुजाइकुलवंसेसु साहरावित्तए ॥ २४ ॥ तं गच्छ णं तुमं देवाणुप्पिआ ! समणं भगवं महावीरं | माहण कुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए | माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स | खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्टसगुत्ताए कुच्छिसि गब्भत्ताए । साहराहि, जेऽविअ णं से तिसलाए खत्तियाणीए गब्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पि णाहि ॥ २५ ॥ तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं १२४ कि. सु. । २२५ कि. सु. । ३२६ कि. सु. । ४ ( २३ ) पायत्ताणीया० ।
For Private & Personal Use Only
w.jainelibrary.org